Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० तपसः मेदप्रमेदवर्णनम्
३७९
एव तत्कथं पूरणीयाः९ उन्यते - एकादश्च निवेश्य व्यवस्थाप्य, अन्ते अग्रे, क्रमात् = क्रममाश्रित्य पचिम् = अपूर्यमाणां श्रेणि, पूरयेत् = परिपूर्णा कुर्यात् । तत्र च द्वितीयपङ्क्तौ द्विकत्रिकचतुष्कानामग्रे एककः, तृतीयपङ्क्तौ त्रिकचतुकयोः पर्यन्ते एकको द्विकः, चतुर्थपङ्क्तौ चतुष्कस्याग्रे एकक - द्विक-त्रिकाः स्थाप्यन्ते । स्थापनाचेयम् - चतुर्थ- पष्ठाष्टम दशमप्रक्रमः । एतावद्भिश्चतुर्था
१
૨
३
२
३
४
३
४
१
२
४
१ ર્
३
दिदशमन्ततपः पदैरुपलक्षितं तपः प्रतरतपो पोडशपदात्मकं भवति । घन इति घनतपः, षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या गुणितो घनो भवति । तथा च घनतपश्चतुःषष्टिपदात्मकं भवति ६४ । एतदुपलक्षितं आदि पंक्तियां नहीं - तब इनको कैसे पूर्ण करना चाहिये ?
तो इसका उत्तर इस प्रकार है- एक आदिको लिखकर उनके आगे क्रमसे २-३-४ लिखना चाहिये, इस प्रकार लिखनेसे पंक्तियां पूर्ण हो जाती हैं - यथा प्रथम पंक्ति में १-२-३-४ ऐसा लिखना चाहिये यहाँ १-२३ ४ से तात्पर्य यथाक्रम चतुर्थभक्त-षष्ठभक्त, अष्टमभक्त दशमभक्तसे है । द्वितीयपंक्ति में २-३-४-१ लिखना चाहिये । तृतीयपंक्ति में ३-४-१-२ लिखना चाहिये, चतुर्थपंक्ति ४-१-२-३ लिखना चाहिये । इस प्रकार यह षोडश (१६) पदात्मक प्रतरतप जानना चहिये । घनतप इस प्रकार है - ४४४ चार चोको सोलह १६ और १६ सोलह चोको चौसठ ६४ इस प्रकार घन करने पर चतुष्पष्टि ६४ पदात्मक घन तप होता है । આદિ પતિયા પુરી થતી નથી તે એને કઈ રીતે પુરી કરવી જોઈ એ ?
તા એને ઉત્તર આ પ્રમાણે છે.-એક આદિને લખીને એની આગળ ક્રમથી ૨-૩-૪ લખવું જોઈ એ. આ પ્રમાણે લખવાથી પ ંકિતયેા પુરી થઈ જાય છે,યથા प्रथम पंक्तिभां १-२-३-४ मध्ये महीं १-२-३-४थी तात्पर्य યથાક્રમ ચતુર્થાં ભકત, ષષ્ઠેભકત અષ્ટમભકત, દશમભકતથી છે. ખીજી પંકિતમાં २-३-४-१ समवु लेहोत्री पंडितमां ३-४ -१-२ ले थे, थोथी પંક્તિમાં ૪-૧-૨-૩ લખવું જોઈએ. આ પ્રમાણે આ ષાડશ (૧૬) પદાત્મક પ્રતર તપ સમજવું જોઈએ. ઘન તપ આ પ્રમાણે છે. ૪×૪૪૪૪૪ ચાર ચાર્ક (૧૬) અને સેાળ ચાકે ચેાસઠ (૬૪) આ પ્રમાણે ાન કરવાથી ચતુષ્ટિ ચાઢ
उत्तराध्ययन सूत्र : ४
४