Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૮૨
उत्तराच्ययनसूत्रे
संपति मरणकालमनशनमाहमूलम्-जा सा अणसणा मरणे, दुविहा सा वियाहिंया ।
सवियारमवियांरा, कार्यचिट्ठ पई भवे ॥१२॥ छाया-यत् तद् अनशनं मरणे, द्विविधं तद् व्याख्यातम् ।।
सविचारमविचारं, कायचेष्टां प्रतीत्य भवति ॥ १२ ॥ टीका-'जा सा' इत्यादि
यत् तद् अनशनं मरणे-मरणावसरे भवति यदनशनं मरणकालिकमित्यर्थः, एतदेव यावत्कथिकमुच्यते, तद् द्विविधम् व्याख्यातं तीर्थंकरादिभिरितिशेषः । सविचारम्-अबिचारं चेति । तत्र-यत् विचारेण-चेष्टालक्षणेन सहवर्तते तत् सविचारम् , अविचारं तु-तद्भिन्नम् , विचारश्च कायवाङमनोभेदात् त्रिविधः । तद्विशेषपरिज्ञानार्थमाह- कायचिट्ठ' इति । कायचेष्टाम्मतिलेखना, संस्तारक
अब मरण कालमें होनेवाले अनशनको दो भेदोंको सूत्रकार कहते हैं-'जासा' इत्यादि।
अन्वयार्थ-(जा अणसणा मरणे होइ सा दुविहा वियाहिया-यत् अनशनं मरणं भवति तत् द्विविधं व्याख्यातम् ) जो अनशन मरण समयमें होता है वह दो प्रकारका कहा गया है ( सवियारमवियारासविचारं अविचारम् ) १ सविचार और २ अविचार । जिस तपमें चेष्टालक्षणरूप विचार होता है वह सविचार तथा जिसमें यह चेष्टालक्षणरूप विचार नहीं होता है वह अविचार तप है। काया वचन एवं मन इस तरह विचार तीन प्रकारका कहा है। ( कायचिट्ठ पई भवे-कायचेष्टां प्रतीत्य भवति) प्रतिलेखना करना, संस्तारक करना, प्रासुक जलमात्रका
હવે મરણ કાળમાં કરવામાં આવતા અનશનના ભેદને સૂત્રકાર ॐ छ.-"जासा" त्या !
मन्वयार्थ-जा अणसणा मरणे होइ सादु विहावियाहिया-यत् अनसनं मरणं भवति तत् द्विविधं व्याख्यातम् रे मनशन भ२५ समयमा थाय छे थे ये
२i मामी मावत छ. सवियारमवियारा:- सबिचारं अविचारम् ૧ સુવિચાર, ૨ અવિચાર, જે તપમાં ચેષ્ટા લક્ષણરૂપ વિચાર હોય છે એ સવિચાર તથા જેમાં આ ચેષ્ટા લક્ષણરૂપ વિચાર હેતે નથી અવિચાર તપ છે. કાયા વચન અને મન આ પ્રમાણે વિચાર ત્રણ પ્રકારના બતાવવામાં આવેલ छे. कयचिट्ठ पईभवे-कायचेष्टां प्रतीत्य भवति प्रतिमना ४२वी सता२४ ४२वो,
उत्तराध्ययन सूत्र:४