Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० ३० तपसः भेदाभेदवर्णनम् a . .. ...
नम
३८१ द्भिस्तपः पदैरुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं चतुर्थादीनि चत्वारि पदान्याश्रित्य श्रेण्यादितपोदर्शितम् । प्रकीर्णतपः यत् श्रेण्यादिनियतरचना विरहितं स्वशक्त्या यथा कथंचिद् विधीयते, तत् तु षष्ठकमित्वरिकम् । नमस्कारसहितादि पूर्वपुरुषचरितं, श्रेणिरहितं चतुर्थभक्तादिकं, तथा यवमध्यचन्द्रप्रतिमादिकं च प्रकीर्णतप इत्युच्यते।
इत्थमित्वरिकभेदान् प्रदर्य उपसंहारमाह- मण' इत्यादि । इत्वरिकम्अनशनविशेषरूपमित्वरिकाख्यं तपः, मनईप्सितचित्रार्थ ज्ञातव्यं भवति-मनस ईप्सितः-मनईप्सितः, मनोऽभिलषितः, चित्रोऽनेकप्रकारकोऽर्थः स्वर्गापवर्गादिरू. पस्तेजोलेश्यादिरूपो वा यस्मात् तत् तथाविधं विज्ञेयम् । इत्वरिकतपसा सर्व मनोभिलषितं प्राप्नोतीति भावः ॥ ११॥ १६७७७२१६ एककरोड सडसठलाख सतहत्तरहजार दोसौसोलह होते हैं यह वर्ग वर्ग नामका पंचम इत्वारिक तप है। अर्थात् इतने तपपदोंसे उपलक्षित तप वर्ग वर्ग तप होता है ऐसा जानना चाहिये । इस प्रकार चतुर्थभक्त आदि चार पदोंको लेकर ये श्रेणी आदि इत्वरिक तप कहा दिये हैं। श्रेणी आदिकी नियतरचनासे जो रहित होता है एवं अपनी शक्तिके अनुसार जो यथा कथंचित् किया जाता है वह (छट्टओउ पइ. पणतवो-पष्ठकंतु प्रकीर्णतपः) छठवां प्रकीर्णक तप है। श्रेणी रहित चतुर्थभक्त आदि तप तथा यवमध्यचन्द्रप्रतिमादिक तप ये सब प्रकीर्णकतप हैं। (इत्तरिओ-इत्वरिकम् ) इस प्रकार अनशन विशेषरूप इस इत्वरिकतपसे जीव (मणइच्छिय चित्तत्थो नायव्यो होइ-मनइप्सित चित्रार्थ ज्ञातव्यं भवति) मनोभिलषित स्वर्ग मोक्ष आदिरूप विविध प्रकारके पदार्थको अथवा तेजोलेश्यारूप अर्थको प्राप्त कर लेता है ॥११॥ સડલાખ સત્તોતેર હજાર બસે સેળ થાય છે. આ વર્ગ વર્ગ નામનું પાંચમું ઈત્વરિક તપ છે. અર્થાત્ આટલા તપ પદેથી ઉપલક્ષિત તપ વગ વર્ગ ત૫ થાય છે. એમ જાણવું જોઈએ. આ પ્રમાણે ચતુર્થ ભકત આદિ ચાર પદને લઈને એ શ્રેણી આદિ ઈવરિક તપ બતાવવામાં આવેલ છે. શ્રેણી આદિની રચનાથી જે રહિત થાય છે. અને પોતાની શકિત પ્રમાણે જે યથાકથંચિત
ये 1य छे. ते छट्ट ओउ पइण्णतवो-षष्ठकं तु प्रकीर्ण तपः छ l त५ છે. શ્રેણી રહિત ચતુર્થભકત આદિ તપ તથા યવમધ્યચદ્ર પ્રતિમાદિક તપ 24 Aani xal's त५ छे. इत्तरिओ-इत्वरिकम् मा प्रमाणे मनशन विशेष ३५ मे १२४ त५थी ०५ मणइच्छियचित्तत्थो नायव्यो होइ-मनईप्सितचित्रार्थ ज्ञातव्यं भवति भनामितषित समीक्ष मा ३५ विविध प्रश्ना पहायान અથવા તેજલેશ્યરૂપ અને પ્રાપ્ત કરી લે છે. ૧૧
उत्तराध्ययन सूत्र:४