Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० ३० तपसः भेदप्रभेदवर्णनम्
टीका- -' जो सो ' इत्यादि
यत् तद् इत्वरिकं तपः - इत्वरिकानशनरूपं तपः- तत् समासेन = संक्षेपेणषड्विधं षट्प्रकारकं विस्तरेण तु बहुत्तरभेदमिति भावः । इत्वरिकस्य तपसः विधत्व दर्शयति-' सेढितवो' इत्यादि । श्रेणि:- पक्तिस्तदुपलक्षितं तपः श्रेणितपः, तच्चतुर्थादिक्रमेण क्रियमाणमिह चरमतीर्थंकर श्रीमहावीरतीर्थे पण्मासान्तं परिगृह्यते, प्रथमतीर्थकर तीर्थे संवत्सरपर्यन्तम्, मध्यम द्वाविंशतितीर्थंकरतीर्थे तु अष्टमासपर्यन्तम् १ | तथाश्रेणिरेव श्रेण्या गुणिता मतर उच्यते, तदुपलक्षितं तपः प्रतस्तपः २ । इह च अव्यामोहार्थे चतुर्थ षष्टा-ष्टम- दशमाख्यपद जो सो' इत्यादि ।
6
अन्वयार्थ - ( जो सो इत्तरियतवो सो समासेण छव्विहो-यत् इत्वरिकं तपः तत् समासेन षड्विधम् ) जो इत्वरिक तप है वह संक्षेपसे छह प्रकारका है । विस्तारकी अपेक्षातो बहुत प्रकारका है। उसके वे छह प्रकार ये हैं - (सेदितवो पयरतवो घणोय तह वग्गोय होइ - श्रेणितपः प्रतरतपः घनश्च तथा वर्गश्च भवति) श्रेणि शब्दका अर्थ पंक्ति है । इस श्रेणिसे उपलक्षित जो तप है वह श्रेणितप है । वह चतुर्थभक्त आदि के क्रमसे क्रियमाण होता हुआ चरम तीर्थंकर श्री वर्धमान स्वामी के तीर्थ में छह महीने तक किया जाता है । प्रथम तीर्थकर के तीर्थमें इसकी मर्यादा एक वर्ष की है तथा बाईस तीर्थंकरोंके तीर्थमें यह आठ महीने तकका होता है | श्रेणिको श्रेणीसे गुणित करने पर प्रतर होता है अर्थात् श्रेणिका वर्ग प्रतर है इस प्रतरसे उपलक्षित जो तप है वह प्रतरतप है। चतुर्थषष्ठ- अष्टम एवं दशम इन चार पदोंसे युक्त श्रेणी है - यदि इस पद
३७७
" जोसो " इत्यादि.
अन्वयार्थ -- जोसो इत्तरियो तवो सो समासेण छव्विहो-यत् इत्वरिकं तपः तत् समासेन षड्विधम् ? त्वरितयछे ते संक्षेपथी छ प्रकार छे विस्तारनी अपेक्षा तो धडा प्रहारनु छे, खाना अ४२ मा छे. सेढितवो पयरतवो य तहवग्गो होइ - श्रेणितपः प्रतरतपः धनश्च तथा वर्गश्च श्रेणी शहना अर्थ પંક્તિ છે. આ શ્રેણીથી ઉપલક્ષિત જે તપ છે તે શ્રેણીતપ છે. તે ચતુ ભક્ત આદિના ક્રમથી ક્રિયમણુ થતાં થતાં ચરમ તી કર શ્રી વષૅમાન સ્વામીના તી'માં છ મહિના સુધી કરવામાં આવે છે. પ્રથમ તી કરના તીમાં આની મર્યાદા એક વર્ષ સુધીની છે. તથા બાવીસ તીર્થંકરાના તીર્થમાં આ આઠ મહિના સુધીની છે, શ્રેણિને શ્રેણીથી ગુણિત કરવાથી પ્રતર થાય છે એ अतर तथ छे, शोथ, षष्ट, अष्टभ, अने हशम या यार पहोथी युक्त श्रेणी छे.
उ० ४८
उत्तराध्ययन सूत्र : ४