Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे दृष्टान्तमाह-- मूलम्-जहा महातलायस्स, संनिरुद्धे, जलागमे ।
उस्सिंत्रणाए तवाए, कमेणं सोसणा भवे ॥५॥ छाया--यथा महातडागस्य, संनिरुद्ध जलागमे ।
उत्सेचनेन तपनेन, क्रमेण शोषणा भवति ॥ ५ ॥ टीका--' जहा महातलायस्त' इत्यादि--
यथा-महातडागस्य-जलसहितस्य महतः सरोवरस्य जलागमे जलप्रवेशे, संनिरुद्धपाल्यादिना प्रतिषिद्धे सति उत्सेचनेन अरघट्टघटी निवहादिना जलस्य बहिष्कारणेन, तपनेन-भास्करकरनिकरसंतापेन, क्रमेण शोषणा=जलक्षयरूपा भवति । अस्य वाक्यस्योत्तरगाथया सह संवन्धः॥५॥ सूलम्-एवं तु संजयेस्सोंवि, पावकम्मनिरासवे ।
भवकोडीसंचियं कम्म, तवसा णिजरिज्जई ॥६॥ द्वारा जो कर्म उपार्जित होते हैं उन कर्मों को संयमी जन जिस प्रकारसे खपाते हैं उस प्रकारको मैं कहता हूं सो उसको तुम एकाग्रमन होकर सुनो।४।
अब प्रथम दृष्टान्त कहते हैं-'जहा' इत्यादि । __ अन्वयार्थ--(जहा-यथा ) जैसे (महातलायस्स जलागमे संनिरूद्ध उत्सिंचणाए तवणाए कमेणं सोसणा भवे-महातडागस्य जलागमे निरुद्धे उत्सेचनेन तपनेन क्रमेण शोषणा भवति) जल सहित बडे भारी तलाबका जलागम रोकदेने पर और उसमेंका भरा हुआ जल अरघट्ट-रेंट आदि द्वारा बाहर निकालदेने पर अथवा सूर्यकी गर्मीसे संतप्त होते रहने पर क्रमशः शोषण हो जाता है अर्थात् सूक जाता है ॥ ५॥ કને સંયમી જન જે પ્રકારથી અપાવે છે. એ પ્રકારને હું કહું છું તે એને તમે એકાગમન થઇને સાંભળો પાકા
हुवे प्रथम दृष्टांत ४ छ-"जहा" छत्याह!
मन्वयार्थ-जहा-यथा २ महातलयरस जलागमे संनिरुध्धे उत्सिंचणाए तवणाए कमेणं सोसणा भवे-महातडागस्य जलागमे निरुद्धउत्सेचनेन तपनेन क्रमेण પોષ મતિ પાણીથી ભરપૂર એવા મોટા તળાવના જળનું આગમન રોકી દેવામાં આવે અને તેમાં ભરેલું પાણી અરઘટ્ટ રેંટ આદિ દ્વારા બહાર કઢાઈ જાય અથવાતે સૂર્યની ગરમીથી સંતપ્ત થતું રહેવાથી ક્રમશઃ તેનું શોષણ थई तय छे. ॥५॥
उत्तराध्ययन सूत्र :४