Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे त्वात् । एवं चरमसमये मोहनीय क्षपयित्वाऽन्तर्मुहूर्तं यथाख्यात=चारित्रमनुभवन् छद्मस्थवीतरागताद्विचरमसमययोः प्रथमसमये निद्राप्रचले, नाम प्रकृतीश्च देव. गत्याद्याः क्षपयति । यत् क्षपयति, तत्क्रममाह-पंचविहं' इत्यादि । पञ्चविधं ज्ञानावरणीयं-मति-श्रुता-बधि-मनःपर्ययकेवलज्ञानावरणरूपं कर्म, पश्चान्नवविधं दर्शनावरणीय कर्म-चक्षुर्दर्शना - चक्षुर्दर्शनावधिदर्शनकेवलदर्शनावरणं, निद्रापञ्चकम् , एवं नवप्रकारकं दर्शनावरणीयं कर्म, ततः पश्चात् पञ्चविधमन्तरायम् एतानि त्रीणि सत्कर्माणि-विद्यमानानि कर्माणि, युगपत् एकस्मिन् काले, क्षपयति-क्षपकश्रेण्यारूढः सन् क्षयं नयतीत्यर्थः । भेद हैं । इसलिये चरम समय में मोहनीय कर्म को क्षपित करके अन्तमुहूर्ततक यथाख्यात चारित्र का अनुभव करते हुए छद्मस्थवीतरागता के द्विचरम (अन्तिम दो) समयों में से प्रथम समय में निद्राप्रचला तथा नामकर्म की प्रकृति देवगति आदि का क्षय करता है । और भी जिनका क्षय करता है उनका क्रम इस प्रकार है-(पंचविहं नाणावरणिज्जं नवविहं दसणावरणिज्ज पंचविहम् अंतराइयं एए तिनि वि कम्मंसे जुगवं खवेइपञ्चविधं ज्ञानावरणीयं, नवविधं दर्शनावरणीयं, पञ्चविधम् आन्तरायिकम् , एतानि त्रीण्यपि सत्कर्माणि युगपत् क्षपयति ) मतिज्ञानावरणीय, श्रुत. ज्ञानावरणीय, अवधिज्ञानावरणीय, मनःपर्ययज्ञानावरणीय, एवं केवल ज्ञानावरणीय, इस प्रकार पांच प्रकार के ज्ञानावरणीय कर्मकी, पश्चात चक्षुर्दशनावरण, अचक्षुर्दर्शनावरण, अवधिदर्शनावरण, केवलदर्शना वरण, निद्रा, निद्रानिद्रा, प्रचला, प्रचलाप्रचला, स्त्यानगृद्धि, इस नवविध दर्शनावरणीय कर्म का, इसके बाद दान, लोभ, भोग, उपभोग, वीर्य અસંખ્ય ભેદ છે. આ માટે, ચરમ સમયમાં મેહનીય કર્મને ક્ષપિત કરીને અન્તર્મુહૂર્ત સુધી યથાખ્યાત ચારિત્રને અનુભવ કરતાં કરતાં છદ્મસ્થ વીતરાગદ્વિચરમ સીમમાંથી પ્રથમ સમયમાં નિદ્રા-પ્રચલા તથા નામ કર્મની પ્રકૃતિ, દેવગતિ આદિનો ક્ષય કરે છે. બીજે પણ જેને ક્ષય કરે છે એને કમ આ પ્રમાણે છે
पंचविहं नाणावरणिज्जं नवविहं दसणावरणिज्ज पंचविहं अंतराइयं एए तिन्नि वि कम्मसे जुगवं खवेइ-पञ्चविधं ज्ञानावरणीयं नवविधं दर्शनारणीयं पंञ्चविधं आन्तरायिकम् , एतानि त्रीण्यपि सत्कर्माणि युगपत् क्षपयति-भतिज्ञाना१२०ीय, श्रुत જ્ઞાનાવરણીય, અવધિજ્ઞાનાવરણીય, મન:પર્યય જ્ઞાનાવરણીય અને કેવળ જ્ઞાનાવરણીય આ પ્રમાણે પાંચ પ્રકારનાં જ્ઞાનાવરણીય કર્મની, પછીથી ચક્ષુદર્શના વરણીય, અચક્ષુદર્શનાવરણીય, અવધિદર્શનાવરણીય, કેવળ દર્શનાવરણીય, નિદ્રા નિદ્રા નિદ્રા, પ્રચલા, પ્રચલા પ્રચલા, ત્યાનગુદ્ધિ, આ નવ પ્રકારના દશનવરણીય કર્મને, આના પછી દાન, લોભ, ભેગ, ઉપભોગ, વીર્ય, એવા પાંચ
उत्तराध्ययन सूत्र:४