Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ प्रेम-द्वेष मिथ्यादर्शनफलवर्णनम् ७१ ३५५ सावधानो भवति । अभ्युत्थाय च अष्टविधस्य कर्मणो मध्ये यः कर्मग्रन्थिः-दु:द्यतया घातिकर्मरूपस्तस्य विमोचना क्षपणा तस्यै, घातिकर्माणि क्षययितुं चेत्यर्थः, अभ्युत्तिष्ठते।
अथ कर्मग्रन्थिविमोचनेऽनुक्रममाह-'तप्पढमयाएणं' इत्यादि । तत्मथमतया-तत् पूर्वतया-यत्पुरा क्षपितं नासीत् तत् यथानुपूर्वि-आनुपूर्व्या अनतिकमेण यथानुक्रमम् अष्टाविंशतिविधं मोहनीयं कर्म-पोडशकषायाः, नव नो कपायाः, चारित्रमोहनीयत्रयम् , इत्येतत् , उद्घातयति-क्षपकश्रेणिमारूढः सन् क्षपयति । तत्र क्षपणाकालः प्रत्येकं सर्वत्र चान्तमुहूर्तमेव एतदन्तर्मुहूर्तस्यासंख्यऽभेदअन्भुट्टेइ-प्रेमद्वेषमिथ्यादर्शनविजयेन ज्ञानदर्शनचारित्राराधनायै अभ्युत्तिष्ठते) प्रेम द्वेष एवं मिथ्यादर्शनके विजय कर लेने पर जीव ज्ञान, दर्शन एवं चारित्रकी आराधना करनेके लिये सावधान बन जाता है। (अद्वविहस्स कम्मस्स कम्मगठि विमोयणयाए-अष्टविधस्य कर्मणः कर्मग्रन्थि विमोचनायै) ज्ञानदर्शन तथा चारित्रकी आराधना करनेमें सावधान बना हुआ जीव अष्टविध कर्मों के बीचमें जो घातिक कर्मरूपी ग्रन्थि है उसको सर्व प्रथम क्षय करने लगता है। उसका क्रम इस प्रकार है(तप्पढमयाए जहाणुपुवीए अट्ठवीसइविहं मोहणिज्ज उग्धाएइ-तत्प्रथमतया यथानुपूर्वि अष्टविंशतिविधं मोहनीय कर्म उद्घातयति सबसे पहिले अट्ठाईस प्रकारके मोहनीय कर्मको-अर्थात् सोलह कषाय, नव नोकषाय तथा दर्शनमोहनीयत्रिक मिथ्यात्व मोहनीय, मिश्रमोहनीय, सम्यक्तव मोहनीयको क्षपकश्रेणी पर आरोहण कर क्षय करता है । इन सबके क्षय करनेका काल सर्वत्र अन्तर्मुहूर्त ही है। इस अन्तर्मुहूर्त के असंख्यात ज्ञानदर्शनचारित्राराधानायै अभ्युत्तिष्ठते प्रेम, द्वेष, मने मिथ्याशन ५२ विन्य પ્રાપ્ત કરી લેવાથી જીવ જ્ઞાન દર્શન અને ચારિત્રની આરાધના કરવામાં सावधान मनी नय छ अदुविहस्स कम्मस्स कम्मगठि विमोयणयाए-अष्टविधस्य कर्मणः कर्मग्रन्थिविमोचनायैः ज्ञान शन. तथा यात्रिनी भाराधना ४२वामा સાવધાન બની રહેલ જીવ અષ્ટવિધ કર્મોની વચમાં જે ઘાતિયા કર્મોરૂપી ગઠે छ सेना साथी प्रथम क्षय ४२ छ. सेना मा म प्रमाणे छे-तप्पढमयाए जहाणुपुवीए अद्वीसइविहं मोहणिज्जं उग्घाएइ-तत्प्रथमतया यथानुपूर्वि अष्टविंशतिविधं मोहनीय कर्म उद्घातयति साथी पडेटा २५४यावीस (२८) ५४१२ri મેહનીય કર્મોને અર્થાત સોળ કષાય, નવને કષાય, તથા દર્શન મેહનીય ત્રણ મળીને અચાવીસનો ક્ષપક શ્રેણી ઉપર આરોહણ કરીને ક્ષય કરે છે. આ સઘળાને ક્ષય કરવાને કાળ સર્વત્ર અંતમુહૂર્ત જ છે. આ અંતમુહૂર્તના
उत्तराध्ययन सूत्र:४