Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५८
उत्तराध्ययनसूत्रे
मुपलक्षणम् तस्य तिष्ठतोऽपि सयोगस्य ईर्यायाः संभवात् संयोगतावस्थायां केवलिनोऽपि सूक्ष्मसंचाराः सन्ति । तदीर्यापथिकं कर्म कीदृशम् ? सुखस्पर्श = सुखयतीति सुखः सुखकारीत्यर्थः, तादृशः स्पर्शः - आत्ममदेशैः सह संश्लेषो यस्य तत्तथा, द्विसमयस्थितिकम् = द्वौ समयौ यस्याः सा द्विसमया, द्विसमया स्थिति तत्तथा तदधिकस्थितेः कषायप्रत्ययत्वात् । तत् = द्विसमयस्थितिकं प्रथमसमये बद्ध = स्वस्य स्पर्शनायाधीनकृतं, अधीनकरणात् स्पृष्टमपि द्वितीये समये तद्वद्वं स्पृष्टं वेदितं = कायेनानुभूतं तृतीयसमये निर्जीर्णे- परिशाटितं, निष्कपायस्य उत्तरकालस्थितेरभावो वर्तते । उत्तरकाले सकषायस्य बन्धो भवति, परं केव
"
J
में रहता है तबतक वह ईर्यापथिक कर्म का बंध करता है। ईर्ष्या शब्द का अर्थ गति है । इसका जो मार्ग है वह ईर्यापथ है । इस ईर्यापथ में जो बंध होता है वह ऐर्यापथिक है। मार्ग यहाँ उपलक्षण है । स्थित रहने पर भी सयोगी के ईर्ष्या की संभावना है । क्यों कि सयोगतावस्था में कवली के भी सूक्ष्मसंचार होते हैं । ( सुइफरिसयं दुसमय ठिइयं तं पदमसमए बद्धं बिइयसमये वेइयं तइयसमए निज्जिण्णं तं बद्धं पुढं उदीरियं वेहयं निज्जिणं सेयाले अकम्माय भवइ - सुखस्पर्श द्विसमयस्थितिकं तत् प्रथमसमये बद्धं द्वितीयसमये वेदितं तृतीयसमये निर्जीणं तद् बद्धं स्पृष्टं उदीरितं वेदितं निर्जीर्ण एष्यकाले अकर्माचापि भवति ) यह ईर्यापथिक कर्म सुखकारी स्पर्शवाला होता है । अर्थात् आत्मप्रदेशों के साथ इसका जो बंध होता है वह दुःखदायी नहीं होता है। इसकी स्थिति दो समय की होती है - अधिक समय की स्थिति नहीं होती है । कारण कि अधिक समय की स्थिति कर्म की कषाय के संबंध से
સુધી તે ઈર્ષ્યાપથિક કર્મના અધ કરે છે. ઈર્ષ્યા શબ્દના અર્થ ગતિ છે. તેને જે માગ છે તે ધૈર્યાપથ છે. આ ઇર્યાપથમાં જે અંધ થાય છે તે ઈર્ષ્યાપથિક છે. માર્ગ અહી' ઉપલક્ષણ છે. સ્થિત રહેવા છતાં પણ સર્ચગીની ઈર્ષ્યાની સંભાવના છે. કેમકે સયેાગતાવસ્થામાં કેવળીને પણ સૂક્ષ્મ સંચાર થતા रहे छे. सुहफासियं दुसमयपठिइयं तं पढमसमए बद्धं वीइयसमये वेइयं तइयसमये निज्जिण्णं तं बद्ध पुठ्ठे उदीरयं वेइयं निज्जिण्णं सेयाले अकम्माय भवइ - सुखस्पर्श द्विसमयस्थितिकं तत् प्रथमसमये बद्ध द्वितीयसभये वेदितं तृतीयसमये निर्जिण यत्काले अकर्मा चापि भवति मा र्यापथि उर्भ सुभाअरी स्पर्शवाजा હોય છે. અર્થાત આત્મપ્રદેશાની સાથે તેને જે મધ થાય છે તે દુઃખદાયી હાતા નથી તેની સ્થિતિ એ સમયની હોય છે. વધારે સમયની સ્થિતિ હાતી નથી. કારણકે અધિક સમયની સ્થિતિ કૅમની કષાયના સંબધથી થાય છે
उत्तराध्ययन सूत्र : ४