Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २९ शैलेशीभावफलवर्णनम् ७२ पाति-अधःपतनाभावादप्रतिपतनशीलं, शुक्लध्यान=शुक्लध्यानतृतीयभेदं, समुदायेषु हि प्रवृत्ताः, शब्दा अवयवेष्वपि वर्तन्त इति न्यायात् । ध्यायन् कुर्वन, तत्पथमतया मनोयोग-मनसो योगः-मनोद्रव्यसाहाय्येन जनितो व्यापारस्तं निरुणद्धि तत्र च पर्याप्तमात्रस्य संज्ञिनो जघन्ययोगिनो यावन्ति मनोद्रव्याणि तज्जनितश्च यावद् व्यापारस्तदसंख्यगुणानि मनोद्रव्याणि तद्वयापारं च प्रतिसमय निरुन्धनसंख्येयसमयैस्तत्सर्वनिरोधं करोति ।
तदनन्तरं वाग्योग-वाचो योगः, वाग्योगः-भाषाद्रव्यसाहाय्येन जनितो जीव व्यापारस्तं, निरुणद्धि, तत्र च पर्याप्तमात्रद्वीन्द्रियजघन्यवाग्योगपर्यायेभ्योऽसंनिरोध करनेवाला वह केवली ( सहमकिरियं अप्पडिवायं सुक्कज्झाणं ज्झायमाणे-सूक्ष्मक्रियं अप्रतिपातिशुक्लध्यानं ध्यायन् ) जिसमें पतन होना संभव नहीं ऐसे सूक्ष्मक्रिया अप्रतिपाति नामक तृतीय शुक्लध्यान को ध्याता हुवा (तप्पढमयाए मणयोगं नि भइ-तत्प्रथमतया मनोयोगं निरुणद्धि ) सर्व प्रथम मनोयोग का निरोध करता है-मनोद्रव्य की सहायता से जनित व्यापार का निरोध कर देता है। अर्थात्-जघन्य योगी पर्याप्त मात्र संज्ञीजीव के जितने मनोद्रव्य तथा इनसे जनित व्यापार होता है उनसे असंख्यातगुणित मनोद्रव्यों को तथा उनके व्यापार को प्रति समय निरोध करता हुआ असंख्यात समयों में उन सब का निरोध कर देता है । इसके बाद (वइयोगं निरंभइ-वाग्योगें निरुणद्धि ) वचनयोग जनित व्यापार को रोकता है-भाषा द्रव्य की सहायता से जनित जीव के व्यापार का नाम वाग्योग है। इसमें पर्याप्त मात्र द्विन्द्रिय जीव के जघन्य वाग्योग की पर्यायों से असंख्यातअप्पडियायं सुक्कझाणं-ज्झायमाणे सूक्ष्मक्रियं अप्रतिपाति शुक्लध्यान ध्यायेत् જેમાં પતન થવાને સંભવ નથી એવા સૂફમકિયા અપ્રતિપાતી નામના ત્રીજા शुस ध्यानने थरता ५२तां तप्पढमयाए मणयोगं निरंभइ-तत्प्रयमतया मनोयोगं નિદ્ધિ સહથી પ્રથમ મગને નિરોધ કરે છે–મનોદ્રવ્યની સહાયતાથી જન્મના વ્યાપારને નિરોધ કરી દે છે. અર્થાત-જઘન્ય ગી પર્યાપ્ત માત્ર સંસી જીવને જેટલા મને દ્રવ્ય તથા એનાથી જમતા જેટલા વ્યાપાર હોય છે એનાથી અસંખ્યાત ગુણીત મદ્રને તથા તેના વ્યાપારને પ્રતિ સમય નિરોધ કરતા રહીને અસંખ્યાત સમયેમાં એ સઘળાનો નિરોધ કરી દે छ. माना ५छी वइयोगं निरंभइ-वाग्योगं निरुणद्धि क्यनये नित वेपारने રોકે છે ભાષાદ્રવ્યની સહાયતાથી જન્મતા જીવન વ્યાપારનું નામ વાગ છે. તેમાં પર્યાપ્ત માત્ર દ્વિઈન્દ્રિય જીવને જઘન્ય વાગ્યોગની પર્યાયોથી
उत्तराध्ययन सूत्र :४