Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ सकलकर्मक्षयफलवर्णनम् ७३
३६३ उच्चारणं, ह्रस्वाक्षारोच्चारणं च न विलम्बितं नापि वा तुं किंतु मध्यममेवगृह्यते । तस्याद्धा-कालः, यावता ते वर्णा उच्चार्यन्ते, ईषत्पञ्चहस्वाक्षरोचाराद्धा तस्यां च खलु अनगारः समुच्छिन्नक्रियम् समुच्छिन्ना-निरुद्धा, क्रिया-मनोव्यापारादिरूपा यस्मिस्तत्तथा, उपरतमनोवाकाययोगमित्यर्थः, अनिवृत्ति-न निवर्तते कर्मक्षयात् मागित्येवं शील, शुक्लध्यान-शुक्लध्यानचतुर्थभेदरूपं ध्यायन् कुर्वन्शैलेश्यवस्थामनुभवन् , वेदनीयं-सातादि, आयुष्कं-मनुष्यायुः, नाम-मनुजगत्यादि, गोत्रं च-उच्चैोत्रम् एतानि चत्वार्यपि सत्कर्माणि विद्यमान कर्माणि युगपत्=एकदैव, क्षपयति-निर्जरयति ॥ ७२ ॥ सकलकर्मक्षयानन्तरं किं भवतीतित्रिसप्ततितमभेदमाह
मूलम्-तओ ओरालियतेयकम्माइं सव्वाहि विप्पजहणाहिं विप्पजहिता उज्जुसेढिपत्ते अफुसमाणगई उड्ढे एगसमएणं अविग्गहेणं तत्थ गंता सागरोवउत्ते सिज्झइ बुज्झइ जाव अंतंकरेइ ॥ सू० ॥ ७३ ॥ क्षपयति) इस प्रकार योगत्रयका एवं श्वास उच्छवासका निरोध करके वह केवली अ, इ, उ, ऋ, लू, इन पांच ह्रस्व अक्षरोंके मध्यम स्वरसे उच्चारण करने में जितना समय लगता है उतने प्रमाण कालमें समुच्छिप्रक्रिया अनिवृत्ति नामक चतुर्थ शुक्लघ्यानको कि जिसमें मन वचन कायकी किसी भी प्रकारकी स्थूलसूक्ष्म क्रिया नहीं होती है और जो अनिवृत्ति है-कर्मक्षयसे पहिले निवृत्त नहीं होता है-उसको ध्याता हुआ सातावेदनीय, मनुष्यायु, मनुष्यगति आदि नामकर्म उच्चगोत्र इन चारों ही विद्यमान अघातिक कौका युगपत् क्षक कर देता है ॥७२॥ युगपत् क्षपयति वास भने वासना निरोध ४री हे छ. २मा प्रमाणे या વયને અને સ્વચ્છ ઉસ્વાચ્છને નિરોધ કરીને તે કેવળી , ઈ, ઉ, , લ, આ પાંચ હસ્વ અક્ષરેના મધ્યમ સ્વરથી ઉચ્ચારણ કરવામાં જેટલું સમય લાગે છે એટલા પ્રમાણ કાળમાં સમુચ્છિન્ન કિયા અનિવૃત્તિ નામના ચોથા શુકલધ્યાનને કે, જેમાં મન, વચન, કાયાની કેઈપણ પ્રકારની
સ્થૂળ સૂકમ કિયા થતી નથી અને જે અનિવૃત્તિ છે. કર્મક્ષયથી પહેલાં નિવૃત થતા નથી એનું ધ્યાન કરતાં કરતાં સાતવેદનિય, મનુષ્યાયુ, મનુષ્ય ગતિ આદિ નામક ઉચ્ચ ગોત્ર એ ચારેય વિદ્યમાન અવાતિયા કમેને યુગપત ક્ષય કરિ નાખે છે. તેરા
उत्तराध्ययन सूत्र:४