Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
प्रियदर्शिनी टीका अ. २९ प्रेम-द्वेष मिथ्यादर्शनफलवर्णनम् ७१ ___ ततः पश्चात् तेषां कर्मणां क्षयीकरणादनन्तरम् , अनुत्तरं सर्वेभ्यः प्रधानम् , अनन्तम् अनन्तार्थबोधक, कृत्स्नं समस्तवस्तुपर्यायग्राहकं, प्रतिपूर्ण सकलैः स्वप. रपर्यायैः सहितं, निरावरण समस्तावरणरहितम् , वितिमिरम्=प्रज्ञानांशरहितं, विशुद्वं-सर्वदोषरहितं, लोकालोकप्रभावकं लोकालोकयोः प्रकाशकम् , एवंभूतं केवलवरज्ञानदर्शनं समुत्पादयति, यावत् सयोगी भवति-मनोवाकायानां योगो व्यापारस्तेन सह वर्तत इति सयोगी भवति ।
_त्रयोदशगुणस्थाने यावत् तिष्ठति, तावत् ईपिथिकै कर्म निबध्नाति-ईरणम् ईगितिस्तस्याः पन्था ईर्यापथः, ईर्यापथे भवम् , ऐपिथिकम् , इह पथिग्रहणऐसे पांच प्रकार के अन्तराय कर्म का, इन तीनों विद्यमान कर्मों का एक ही काल में क्षय करता है । (तओ पच्छा कसिणंअणुत्तरं पडिपुण्णं निरावरणं वितिमिरं विसुद्धं लोगालोगप्पभाव केवलवरनाणदंसणं समुप्पाडेइ-ततः पश्चात् अनुत्तरं अनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिरं विशुद्धं लोकालोकप्रभावकं केवलवर ज्ञानदर्शनं समुत्पादयति ) जब इनसमस्त ज्ञानावरणीयादिक घातिक कर्मप्रकृतियों के क्षय करने के बाद यह जीव अणुत्तर सब में प्रधान-अनन्त अर्थों का बोधक, समस्त वस्तु पर्याय का ग्राहक, सकल-स्व पर पर्यायों से राहित, निरावरण, अज्ञान अंश से रहित, विशुद्ध एवं लोक और अलोक के प्रकाशक, ऐसे केवलज्ञान और केवलदर्शन को प्राप्त कर लेता है । अर्थात् तेरहवें गुणस्थान में प्राप्त हो जाता है। ___ (जावसजोगी भवइ ताव ईरियावहियं कम्मं निबंधइ-यावत्सयोगी भवति तावत् ऐपिथिकं कर्म निबध्नाति ) जब तक जीव तेरहवें गुणस्थान પ્રકારના અંતરાય કમને આ ત્રણે વિદ્યમાન કર્મોને એકજ કાળમાં ક્ષય ४२ छे. तओ पच्छा अणुत्तरं कसिणं पडिपुण्णं निरावरणं वितिमिरं विशुद्ध लोगालोगप्पभाव केवलवरनाणदंसणं समुप्पाडेह-ततः पश्चात् अनुत्त अनन्तं कृत्स्नं प्रतिपूर्ण निरावरणं वितिमिर विशु लोकालोकप्रभावकं केवलवरज्ञानदर्शनं समुत्पादयति न्यारे २ सय ज्ञाना२णीयाहि भ प्रतिमानो क्षय या પછી એ જીવ અનુત્તર સઘળામાં પ્રધાન-અનંત અર્થોના બેધક, સઘળી વસ્તુ પર્યાયના ગ્રાહક, સઘળા સ્વપર પર્યાથી રહિત, નિરાવરણ, અજ્ઞાન અંશથી રહિત, વિશુદ્ધ તથા લેક અને અલોકના પ્રકાશક, એવા કેવળજ્ઞાન અને કેવળદર્શનને પ્રાપ્ત કરી લે છે. અર્થાત તેરમાં ગુણસ્થાનને પ્રાપ્ત કરી ત્યે છે.
जाव सयोगी भवइ ताव इरियावहियं कम्मं निबंधइ-यावत्सयोगी भवति तावत ऐर्यापथिक कर्म निबध्नाति न्यो सुची १ तेरमा गुस्थानमा २ छ त्यां
उत्तराध्ययन सूत्र:४