Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ चारित्रसंपन्नताफलवर्णनम् ६१ ३४५ शैलाः-पर्वतास्तेपामीशः शैलेशो मेरुः स इव शैलेशो मुनिः मनोवाकाययोगनिरोधादत्यन्तस्थैर्येण मुनिरपि शैलेश इत्युच्यते, तस्येयमवस्था शैलेशीअचलता, तस्याभाव उत्पत्तिः शैलेशीभावः यद्वा-शैलेशीरूपो भावः शैलेशीभावस्तं जनयति प्रामोति । शैलेशीप्रतिपन्न:-शैलेशी प्रतिपन्नः-प्राप्तश्च, अनगारःमुनिः, चत्वारि केवलिसत्कर्माणि केवलिनः सत्कर्माणि-विद्यमानकर्माणि वेदनीयम् , आयुष्र्क, नाम, गोत्रं चेति क्षपयति । ' कम्मंसे' इत्यत्र शास्त्रपरिभाषया अंशब्दस्य सत्प
यित्वात्-' सत्कर्माणि' इति च्छाया भवति । ततः पश्चात् सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति-सिध्यतीत्यादिपदानां व्याख्याऽस्मिन्नेवाध्ययनेऽष्टाविंशतितमे भेदे कृतेति तत्र द्रष्टव्या ॥ ६१ ।।
इन्द्रियनिग्रहादेव चरित्रं स्यादिति प्रत्येकमिन्द्रियनिग्रहममिधित्सुः प्रथम द्विषष्टितमेभेदे श्रोत्रेन्द्रियनिग्रहमाह--
मूलम्-सोइंदियनिग्गहेणं भंते ! जीवे किं जणेइ ? सोइंदिय शैलेशी भावको प्राप्त करता है-अर्थात्-शैलों-पर्वतोंका ईश-स्वामी सुमेरुपर्वत वह जिस प्रकार अत्यंत स्थिर होता है उसी प्रकार मन वचन एवं काय, इन योगों के निरोधसे मुनि भी अचल हो जाते हैं। इस अचलताका नाम ही शैलेशीभाव है। (सेलेसी पड़िवन्नेय अणगारे चत्तारि केवलकम्मंसे खवेइ-शैलेशी प्रतिपन्नश्च अनगारः चत्वारि केवलिसकर्माणि क्षपयति) शैलेशीभावको प्राप्त हुआ मुनि चार केवली सत्कर्मों को-विद्यमान वेदनीय, आयु, नाम एवं गोत्र इन चार अघातिक कर्माको नष्ट करता है। (तओ पच्छा सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुःखाणमंतं करेइ-ततः पश्चात् सिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखाना अन्तं करोति ) जब चार आघातिक कर्म नष्ट हो जाते हैं तब जीव सिद्ध, बुद्ध मुक्त आदि बन जाता है ॥६१॥ પર્વતને સ્વામી સુમેરુ પર્વત , જે અત્યંત સ્થિર હોય છે. એ જ પ્રમાણે મન, વચન, અને કાયા, આ ત્રણ યુગના નિરોધથી મુનિ પણ અચલ બની तय छे. २५॥ २सयसतानु नाम ० शैलेश ला छे. सेलेसी पडिपन्ने य अणगारे चत्तारि केवलकम्मांसे खवेइ-शैलेशीप्रतिपन्नश्च अनगारः चत्वारि केवली सत्कर्माणि ક્ષત્તિ શેલેશી ભાવને પ્રાપ્ત કરનાર મુનિ ચાર સત્કર્મોને-વિદ્યમાન વેદનીય मायु, नाम भने गोत्र २॥ ॥२ २३तिया भने नष्ट ४२ छे. तओपच्छा सिज्झइ बुज्झइ मुच्चइ परिनिव्वाइ सव्वदुःखाणमंतं करेइ-ततःपश्चात् सिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामंतं करोति २॥ शत न्यारे यार साधाति કર્મ નષ્ટ થઈ જાય છે ત્યારે જીવ સિદ્ધ, બુદ્ધ, મુક્ત આદિ બની જાય છે. ૫૬૧૫. उ०-४४
उत्तराध्ययन सूत्र : ४