Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५२
उत्तराध्ययनसूत्रे टीका--'माणविजएणं' इत्यादि
हे भदन्त ! मानविजयेन-मानः-अहंकारः कषायविशेषस्तस्य विजयः-निग्रहस्तेन जीवः किं जनयति ? भगवानाह-हे शिष्य ! मानविजयेन जीवः खलु मार्दवंकोमलपरिणाम जनयति-प्राप्नोति । किच-मानवेदनीयं-मानहेतुभूतं पुद्गल. रूपं, कम-मोहनीयकर्मविशेष न बध्नाति, पूर्वबद्धं च पूर्वोपार्जितं च कर्म निर्जरयति-क्षपयति ॥ १८ ॥
अथ एकोनसप्ततितम मायाविजयमाह__ मूलम् -मायाविजएणं भंते ! किं जणेइ ? । मायाविजएणं अज्जवं जणेई । मायावेयणिज्जं कम्मं न बंधइ, पुव्वबंधं च निज्जरेइ ॥ सू० ६९ ॥ अब अडसडवे बोलमें मानविजयका फल कहते हैं-'माणविजएणं' इत्यादि। ___अन्वयार्थ-(भंते माणविजयेणं जीवे कि जणेइ-भदंत ! मानविजयेन जीवः किं जनयति) हे भगवन् ! मानविजय करनेसे जीवको किस गुणकी प्राप्ति होती है ? उत्तर-(माणविजयेणं मद्दवं जणेइ-मानविजयेन मार्दवं जनयति) मानविजयसे जीव मृदुता गुणको प्राप्त होता है। तथा इसके मानके उदयसे बंधनेवाले कर्मका बंध नहीं होता है और पूर्वबद्ध कर्मकी निर्जरा होती है।
भावार्थ-मान नाम अहंकारका है। यह एक कषाय विशेष है। इस मानकषाय विशेषके निग्रह करनेसे जीवका परिणाम कोमल बन जाता है। इससे उसको यह लाभ होता है कि इसके उदयसे बंधनेवाले मोहनीय कर्म विशेषका बंध नहीं करता है तथा पूर्वबद्ध कर्मकी निर्जरा ही करता है ।। ६८ ॥ हवे असम मासमा मानवियर्नु ५० ४ छ-"माणविजएणं" त्याला
सन्वयार्थ-भंते माणविजएणं जीवे किं जणेइ-भदन्त मानविजयेन जीवः %િ હે ભગવાન ! માનવિજય કરવાથી જીવને યા ગુણની પ્રાપ્તિ शाय छ ? उत्तर-माणविजएणं महवं जणेइ-मानविजयेन मार्दवं जनयति भान વિજયથી જીવ મૃદુતા ગુણને પ્રાપ્ત થાય છે. તથા તેને માનના ઉદયથી બંધાનારા કર્મોને બંધ થતું નથી. અને પૂર્વબદ્ધ કર્મોની નિજ રા થાય છે.
ભાવાર્થ–માન નામ અહંકારનું છે. આ એક જમ્બર કષાય છે. આ માન કષાય વિશેષને નિગ્રહ કરવાથી જીવનું પરિણામ કોમળ બની જાય છે. આથી તેને એ લાભ થાય છે કે, તેના ઉદયથી બંધાનાર મોહનીય કામ विशेषन। यता नथी. तथा पूर्वम भनी नि २४ ४२ छे. ॥ १८॥
उत्तराध्ययन सूत्र:४