Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५०
उत्तराध्ययनसूत्रे टीका--'फासिदियनिग्गहेणं' इत्यादि। व्याख्या प्रागुक्तप्राया ॥मू०६६॥ इन्द्रियनिग्रहः क्रोधादिविजयेनैव भवतीति सप्तषष्ठितमं क्रोधादिविजयफलमाह
मूलम्-कोहविजएणं भंते ! जीवे किं जणेइ ?। कोहविजएणं खंतिं जणेइ । कोहवेयणिज्जं कम्मं न बंधइ, पुवबद्धं च निजरेइ ॥ सू०६७ ॥
छाया--क्रोधविजयेन भदन्त ! जीवः किं जनयति ? । क्रोधविजयेन शान्ति जनयति, क्रोधवेदनीयं कर्म न बध्नाति पूर्वबद्धं च निर्जरयति ॥ ६७ ॥
टीका--'कोहविजएणं' इत्यादि--
हे भदन्त ! ' क्रोधविजयेन ' क्रोधमोहनीयोदयसंपाधः कृत्याकृत्यविवेको. न्मूलकः प्रज्वलनात्मको जीवस्य परिणतिविशेषः क्रोधस्तस्य विजयः-दुरन्तादिपरिभावनेनोदयनिरोधः क्रोधविजयस्तेन जीवः किं जनयति ? । हे शिष्य ! क्रोधविजयेन-क्रोधनिग्रहेण जीवः क्षान्ति शक्तस्याशक्तस्य वा जीवस्य परुषभाषणादि सहनपरिणामः शान्तिस्तां जनयतिप्राप्नोति, क्रोधविजयी शान्तिमान् भवतीत्यर्थः किं च-क्रोधवेदनीय-क्रोधोदयेन वेद्यते इति क्रोधवेदनीय क्रोधहेतुभूतं ___ यह इन्द्रिय निग्रह क्रोधादि कषायके विजयसे ही होता है इसलिये सरसठवे बोलमें क्रोधादि विजयका फल कहते हुए प्रथम क्रोधविजयका फल कहते हैं-'कोहविजएणं' इत्यादि । ___अन्वयार्थ-(भंते कोहविजएणं जीवे किं जणेइ-भदंत ! क्रोधविजयेन जीवः किं जनयति ) हे भगवन् क्रोध पर विजय प्राप्त करनेसे जीवको क्या लाभ होता है ? उत्तर-(कोहविजएणं खतिं जणेइ-क्रोध विजयेन क्षान्ति जनयति) क्रोध पर विजय प्राप्त कर लेनेसे जीवके चित्तमें क्षमारूप परिणाम आ जाता है। (कोहवेयणिज्जं कम्म न बंधा
આ ઈન્દ્રિય નિગ્રહ ક્રોધાદિ કષાયના વિજયથી જ થાય છે. આ માટે સડસઠમાં બેલમાં ક્રોધાદિ વિજયનું ફળ કહેવાને પ્રથમ ક્રોધ વિજયનું ફળ કહે છે –
" कोहविजएणं" त्याहि.
भन्वयार्थ :-भंते कोहविजएणं जीवे किं जणेइ-भदन्त क्रोधविजयेन जीवः किं जनयति है मशवान! ५२ विक्ष्य प्राप्त ४२१॥थी ने शुसास याय छ १ लत्त२-कोहविजएणं खंति जणेइ-क्रोधविजयेन क्षान्ति जनयति ओघ ७५२ વિજય પ્રાપ્ત કરવાથી જીવના ચિત્તમાં ક્ષમારૂપ પરિણામ આવી જાય છે.
उत्तराध्ययन सूत्र:४