Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२६
___ उत्तराध्ययनस्त्रे किं फलमुपार्जयति ? । भगवानह-हे शिष्य ! करणसत्येन करणशक्ति तन्माहाम्याद् अपूर्वापूर्व शुभक्रियाकरणसामर्थ्य रूपां तपः संयमाराधने उत्तरोत्तरवीर्योंल्लासद्धिरूपां जनयति । पुनः करणसत्येन वर्तमानो जीवो यथावादो तथाकारी भवति यादृशं सूत्रार्थ पठति, तादृशं सूत्रानुसारं क्रियाकलापं करोति । यथा वदति तथा करोतीत्यर्थः ।। ५१॥ करणसत्य को कहते हैं-'करणसच्चेणं' इत्यादि। ___ अन्वयार्थ-(भंते करणसच्चेणं जीवे किं जणेइ-भदन्त ! करणसत्येन जीवः किं जनयति) हे भगवन् ! करणसत्य से जीव किस गुणको प्राप्त करता है ? उत्तर-(करणसच्चेणं करणसत्तिं जणेइ-करणसत्येन करणशक्तिं जनयति) करणसत्य से जीव करणशक्ति को उत्पन्न करता है (करणएच्चे य वट्टमाणे जीवे जहावाई तहाकारीयावि भवइ-करणसत्ये च वर्तमानः जीवः यथावादी तथाकारी चापि भवति ) इस करणसत्वमें वर्तमान जीव यथावादि एवं तथाकारी होता है। ___ भावार्थ-प्रतिलेखनादिक क्रियाका आलस्य निराकरणपूर्वक यथोक्तविधिके अनुसार आराधन करना इसका नाम यहां करणसत्य है। इस करणसत्यसे जीव अपूर्व २ शुभ क्रिया करनेकी शक्तिको प्राप्त करता है। इस शक्तिके प्राप्त होनेपर जीव तप एवं संयमके आराधन करने में उत्तरोत्तर वीर्याल्लासकी वृद्धि करता रहता है। तथा इस करणसत्यमें वर्तमान जीव जैसा सूत्रार्थ पढता है वैसी ही-उसके अनुसार क्रिया करता है।॥५१॥ २सत्यने ४९ छ-" करणसच्चेणं " त्या
सन्वयार्थ-भंते करणसच्चेणं जीवे किं जणेइ-भदन्त करणसत्येन जीवः किं जनयति भावान ! ४२सत्यथी ७१ ४॥ गुगुने प्रात रे छ ? उत्तर-करणसच्चेणं करणसत्तिं जणेइ-करणसत्येन करणशक्ति जनयति ४२ सत्यथी १२शतिने उत्पन्न ४२ छ. करणसच्चेय वढमाणे जीवे जहावाई तहाकारि यावि भवइ-करणसत्येन वर्तमानजीवः यथावादी तथाकारी चापि भवति मा ४२६१સત્યમાં વર્તમાન જીવ યથાવાદી તેમજ તથાકારી થાય છે.
ભાવાર્થ-સતિલેખનાદિક ક્રિયામાં આળસ નિરાકરણ પૂર્વક યકત વિધિ અનુસાર આરાધન કરવું એનું નામ અહી કરણસત્ય છે, આ કરણ Sછી જીવ અપૂર્વ શુભ ક્રિયા કરવાની શકિતને પ્રાપ્ત કરી ત્યે છે. આ શકિત પ્રાપ્ત થઈ જતાં જીવ તપ અને સંયમનું આરાધન કરવામાં ઉત્તરોત્તર વીદ્યાસની વૃદ્ધિ કરતે રહે છે તથા આ કરણસત્યમાં વર્તમાન જીવ જે પમ સત્રાર્થ ભણે છે એજ પ્રમાણે એ અનુસાર ક્રિયા કરે છે. આપ૧ છે.
उत्तराध्ययन सूत्र:४