Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २९ मन:समाधारणाफलवर्णनम् ५६
३३३ गुप्तिभिश्च यथाक्रमं मन आदि समाधारणा संभव इति पूर्व पडपञ्चाशत्तम मनः समाधारणामाह--
मूलम्-मणसमाहारणायाए णं भंते ! जीवे किं जणेइ । मणसमाहारणयाए णं एगग्गं जणेइ । एगग्गं जणइत्ता नाणपज्जवे जणयइ नाणपज्जवे जणइत्तासम्मत्तं विसोहेइ, मिच्छत्तं च निज्जरेइ ॥ सू० ५६ ॥
छाया--मन:समाधारणतया खलु भदन्त ! जोवः किं जनयति । मनः समाधारणतया खलु एकाग्रं जनयति । एकाग्रे जनयित्वा ज्ञानपर्यवान् जनयति । ज्ञानपर्यवान् जनयित्वा सम्यक्त विशोधयति । मिथ्यात्वं च निरयति ॥५६॥
टोका--' मणसमाहारणाए ' इत्यादि----
हे भदन्त ! मनः समाधारणतया मनसः-समाधारणा-आगमोक्तविधिना स्थापन, मनः समाधारणा तया जीवः कि जनयति । गुरुराह-मनः समाधार
भावार्थ-शरीर को शुभ कार्यों में लगाना-एवं अशुभ कार्यो में उसको प्रवृत्त नहीं करना इसका नाम कायगुप्ति है। इस कायगुप्तिके प्रभावसे जीव अशुभयोगका निरोध करता है। इसी का नाम संवर है। इस तरह कायकृत अशुभयोगके निरोध से रक्षित बना हुआ जीव कर्मोपादान के हेतुभूत प्रागातिपात आदि अठारह प्रकारके पापों का निरोध करता है ॥ ५५॥
मन वचन एवं कायगुप्ति से मन आदि को समाधारणा होती है इस लिये छपनवे बोलमें पहिले मनसमाधारणा को कहते हैं'मणसमाहारणयाए' इत्यादि ।
अन्वयार्थ-(भंते मणसमाहारणयाए णं जीवे कि जणेइ-भदन्त । मनः समाधारणतया खलु जीवः किं जनयति) हे भगवन् ! मन समा
ભાવાર્થ–શરીરને શુભ કાર્યોમાં લગાડવું–અને અશુભ કાર્યો તરફ જવા દેવું આનું નામ કાયમુર્તિ છે. આ કાયગુપ્તિના પ્રભાવથી જીવ અશુભ ગને નિરોધ કરે છે. આનું જ નામ સંવર છે. આ પ્રમાણે કાયકૃત અશુભ યોગના નિરોધથી રક્ષાયેલે જીવ કપાદાનના હેતુભૂત પ્રાણાતિપાત આદિ અઢાર પ્રકારના પાપાસવને નિષેધ કરે છે. પપા
મન, વચન અને કાયગુપ્તિથી મનની સમાધારણ થાય છે આ માટે पडत भनसमाधाराने ४ छ-"मनसमाहारणयाए" इत्यादि।
मन्वयार्थ-भंते मणसमाहारणयाएणं जीवे किं जणेइ-भदन्त मनः समाधारण तया खलु जीवः किं जनयति मशान! मनसमापारी व
उत्तराध्ययन सूत्र:४