Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २९ ज्ञानसंपन्नताफलवर्णनम् ५९ इति च्छाया भवति । ततः पश्चात् सिध्यति, बुध्यते, मुच्यते, परिनिर्वाति, सर्वदुःखानामन्तं करोति-सिध्यतीत्यादिपदानां व्याख्याऽस्मिन्नेवाध्ययनेऽष्टविंशतितमे भेदे कृतेति तत्र द्रष्टव्या ॥ ५८ ।।
इत्थं समाधारणात्रयाद् ज्ञानादित्रयस्य विशुद्धिरुक्ता, अथ एकोनषष्टितमे भेदे ज्ञानादि त्रयस्य फलमाह
मूलम्-नाणसंपन्नयाए णं भंते ! जीवे कि जणेइ ? । नाणसंपन्नयाए णं जीवे सव्वभावाहिगमं जणेइ । नाणसंपन्ने णं जीवे चाउरंते संसारकंतारे न विणस्सइ, जहा सूई ससुत्ता पडियावि न विणस्सइ, तहा जीवे ससुत्ते संसारे न विणस्सइ नाणविणय तव चरित्तजोगे संपाउणइ, ससमय परसमय विसारए य असंघायणिजे भवइ ॥ ५९ ॥
छाया--ज्ञानसंपन्नतया खलु भदन्त ! जीवः किं जनयति ? । ज्ञानसंपन्नतया खलु जीवः सर्वभावाभिगमं जनयति । ज्ञानसंपन्नः खलु जीवः चतुरन्ते संसारकान्तारे न विनश्यति । यथा सूची समूत्रा पतिताऽपि न विनश्यति, तथा जीव: ससूत्रः संसारे न विनश्यति । ज्ञानविनयतपश्चारित्रयोगान् संपामोति । स्वसमय परसमयविशारदश्चासंघातनीयो भवति ॥ ५९॥
टीका--'नाणसंपन्नयाए' इत्यादि--
हे भदन्त ! ज्ञानसंपन्नतया ज्ञानेन श्रुतज्ञानेन संपन्नः-युक्तः, ज्ञानसंपन्नस्तस्य नाम एवं गोत्र इन चार कर्मो को नष्ट करदेता है । (तओ पच्छा सिज्जइ बुज्जइ मुच्चइ परिनिव्वाइ सव्वदुःखाणमंतं करेह-ततः पश्चात् सिध्यति, बुध्यते, मुच्यते परिनिर्वाति, सर्वदुःखानामन्तं करोति) उसके बाद सिद्ध हो जाता है, बुद्ध हो जाता है, मुक्त हो जाता है एवं शीतीभूत हो जाता है। इस प्रकार यह जीव अव्यावाध सुखका भागी बन जाता है ॥१८॥
इस प्रकार तीन प्रकारकी समाधारणासे ज्ञानादि तीनकी शुद्धि कही नाम मन गोत्र मे या२ भान नष्ट ४॥ हे छे. तओ पच्छा सिज्जइ बुजइ मुच्चई परिनिव्वाइ सव्वदुःखाणमंतं करेइ-ततः पश्चात् सिध्यति बुध्यते मुच्यते परिनिर्वाति सर्वदुःखानामन्तं करोति । पछी सिद्ध सनी लय छे. सुद्ध याय છે. મુક્ત થઈ જાય છે, અને શીતીભૂત બની જાય છે. આ પ્રમાણે એ જીવ અવ્યાબાધ સુખને ભોગવનાર બની જાય છે. તે ૫૮ છે. આ પ્રમાણે ત્રણ પ્રકારની સમાધારણાથી જ્ઞાનાદિ ત્રણની શુદ્ધિ કહેવામાં આવેલ છે
उत्तराध्ययन सूत्र:४