Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ दर्शनसंपन्नताफलवर्णनम् ६०
३४१ इत्यर्थः, संसारे न विनश्यति किं तु ज्ञानविनयतपश्चारित्रयोगान् संपामोतिज्ञानं च अवध्यादिकं, विनयश्च-शुश्रूषादिः, तपश्च-अनशनादिकं, चारित्रयोगाःचारित्रप्रधानाव्यापाराः, ज्ञानविनयचारित्रयोगास्तान प्राप्नोति । तथा-स्वसमयपरसमयविशारदः स्वसिद्धान्तपरसिद्धान्तज्ञानवान् भवति । च-पुनः असंघातनीयः= परैरपराभवनीयो भवति ॥ ५९॥
ज्ञानसंपन्नताऽनन्तरं षष्टितमभेदे दर्शनसंपन्नतामाह
मूलम्-दसणसंपन्नयाए णं भंते! जीवे कि जणेइ ? । दसणसंपन्नयाए भवमिच्छत्तछेयणं करेइ, परं न विज्झायइ । परं अविज्झाएमाणे अणुत्तरेणं नाणदंसणेणं अप्पाणं संजोएमाणे सम्मं भावे माणे विहरइ ॥ ६॥ है। (तहा जीवे ससुत्ते संसारे न विणस्सइ-तथा जीवः ससूत्रः संसारे न विनश्यति) उसी तरह श्रुतज्ञानसंपन्न जीव संसारमें नष्ट नहीं होता है। किन्तु ( नागविणयतवचरित्तजोगे संपाउणइ - ज्ञानविनयतपश्चारित्र योगान् संप्रामोति) ज्ञान, विनय, तप तथा चारित्रयोगोंको प्राप्त करता है। यहां ज्ञान शब्दसे अवध्यादिज्ञान, विनय शब्दसे शुश्रूषा आदि, तप शब्दसे अनशन आदि तथा चारित्रयोग शब्दसे चारित्र प्रधान व्यापार गृहीत हुए हैं। तथा ज्ञानसंपन्नतासे जीव (ससमय परसमय विसारए य असंघाणिज्जे भवइ-स्वसमय परसमय विशारदश्वासंघातनीयः भवति) स्वसिद्धान्तका ज्ञाता एवं परसिद्धान्तका ज्ञाता बन जाता है। अतः वह प्रतिवादि द्वारा पराभव नहीं पाता है ॥५९॥
ती नथी नेपाथी भजी यावे छे. तहा जीवे ससुत्ते ससारे न विणस्सइ तथा जीवः ससूत्रः ससारे न विनश्यति ४ प्रमाणे श्रुतज्ञान संपन्न १ संसारमा नष्ट नथी मनती परंतु नाणविणयतवचरित्तजोगे संपाउणइ-ज्ञान विनयतपश्चरित्रयोगान् संप्राप्नोति ज्ञान, विनय, त५ तथा यरित्र योगान प्राप्त કરે છે અહીં જ્ઞાન શબ્દથી અવધ્યાદિ જ્ઞાન, વિનય શબ્દથી શુશ્રષા આદિ તપ શબ્દથી અનશન આદિ, તથા ચારિત્ર યોગ શબ્દથી ચારિત્ર પ્રધાન व्यापार गृहित ये , तथा शानस पन्नताथी ७१ ससमय परसमयं विसारए य असंघायणिज्जे भवइ-स्वसमयपरसमयविशारदश्वासंघातनीयः भवतिः સ્વસિદ્ધાંતના જાણનાર અને પરસિદ્ધાંતને જાણનાર બની જાય છે. આથી તેને પ્રતિવાદી દ્વારા પરાભવ થવા પામતે નથી. | ૫૯ છે
उत्तराध्ययन सूत्र:४