Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३८
उत्तराध्ययन सूत्रे
रलक्षणं कालुष्यमुत्यद्यते कायसमाधारणया तदपनयनेन क्षायोपशमिकचारित्र निर्मलीकरोतीत्यर्थः । चारित्रपर्यवान विशोध्य यथाख्यातचारित्रं विशोधयति । असतो नोत्पाद इति सिद्धान्तात् पूर्वमपि कथंचिद विद्यमानमेव यथाख्यातचारित्रं चारित्रमोहोदयेन मालिनीकृतं तन्निर्जरणेन निर्मलीकरोतीत्यर्थः यथाख्यातचारित्रविशोध्य चत्वारि - चतुःसंख्यकानि केवलिसत्कर्माणि = केवलिनः सत्कर्माणि - विद्यमानकर्माणि भवोपग्राहीणि, वेदनीयम्, आयुष्कं नाम, गोत्रं चेति क्षपयति, 'कम्मसे ' इत्यत्र शास्त्रपरिभाषया अंशशब्दस्य सत्पर्यायत्वात 'सत्कर्माणि उन्मार्ग प्रवृत्तिसे अतिचाररूप कलुषता क्षायोपशमिक चारित्रमें आजाती है सो इस कायसमाधारणा द्वारा वह दूर हो जाती है। इससे चारित्र निर्मल हो जाता है । इस तरह ( चरितपज्जवे विसोहित्ताचारित्रपर्यवान् विशोध्य ) क्षायोपशमिक चारित्रभेदोंको निर्मल करके (अक्खायचरितं विसोहेड - यथाख्यातचारित्रं विशोधयति ) यथाख्यातचारित्रको निर्मल करता है अर्थात् यह यथाख्यात चारित्र कथंचित् पहिले भी आत्मामें विद्यमान ही था क्यों कि असत्का उत्पाद नहीं होता है ऐसा सिद्धान्त है । परन्तु वह चरित्रमोहनीय कर्मके उदयसे मलिन हो रहा था अतः क्षायोपशमिक चारित्र के निर्मल होनेके बाद चारित्रमोहकी निर्जरा करके यह जीव उसको निर्मल करता है। (अहक्खायचरितं विसोहिता चन्तार केवलि कम्मंसे खवेइ - यथाख्यातचारित्रं विशोध्य चत्वारि केवलसत्कर्माणि क्षपयति ) जब यथाख्यात चारित्र निर्मल हो जाता है तब केवलि अवस्थामें विद्यमान भवोपग्राही वेदनीय, आयु,
કરે છે. ઉન્માગ પ્રવૃત્તિથી અતિચારરૂપ કલુષતા ક્ષાયે પશમિક ચારિત્રમાં આવી જાય છે તે કાયસમાધારણા દ્વારા દૂર થઈ જાય છે. એથી ચારિત્ર નિર્મળ मनी लय छे, या प्रमाणे चरित्तत्रज्जवे विसोहित्ता - चारित्रपर्यत्रान् विशोध्य क्षाये। पशुभि यारित्र लेहोने निर्माण उरीने अक्खायचरितं विसोहेइ-यथ ख्यातचारित्रं विशोधयति यथाभ्यात शास्त्रिने निर्माण उरे छे, अर्थात् — मा યથાખ્યાત ચારિત્ર કદાચિત આત્મામાં પહેલાં પણ વિદ્યમાન હૈય છે કેમ કે, અસતને ઉત્પાદ નથી થતા. આવા સિદ્ધાંત છે. પરંતુ તે ચારિત્ર માહનીય ક્રમના ઉદયથી દબાઇ ગયેલ હાય અને ક્ષાપમિક ચારિત્રના નિર્મળ થવા પછી ચારિત્ર મેાહની નિર્જરા કરીને એ જીવ અને નિર્મળ કરે छे. अहक्खायचरितं विसोहित्ता चत्तारि केवलिकम्मंसे खवेइ - यथ । ख्यातचारित्रं विशोध्य चत्वारि केवलिसत्कर्माणि क्षपयति न्यारे यथाभ्यात यारित्र निर्माण થઈ જાય છે, ત્યારે કેવળી અવસ્થામાં વિદ્યમાન ભવેાપમાહી વેદનીય, આયુ
उत्तराध्ययन सूत्र : ४