Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २९ योगसत्यफलवर्णनम् ५२
३२७ करणसत्यवतो मुने योगसत्यमपि स्यादिति द्विपञ्चाशत्तमभेदमाहमूलम्-योगसच्चेणं भंते ! जीवे कि जणेइ ? । जोगसच्चेणं जोगे विसाहेइ ॥ सू०५२ ॥
छाया-योगसत्येन भदन्त ! जीयः किं जनयति ! । योगसत्येन योगान् विशोधयति ॥ ५२॥ ___टीका-'जोगसच्चेणं ' इत्यादि
हे भदन्त ! योगसत्येन-योगेषु-मनोवाक्काययोगेषु, मनोवाकायानां व्यापारेषु सत्यम्-एकरूपत्वं, योगसत्यं तेन, जीवः किं जनयति ? । भगवानाहयोगसत्येन योगान् कायिकवाचिकमानसान विशोधयति-कर्मबन्धाजनकत्वान्निीषान् करोति ॥५२॥ ___ करणसत्यवाले मुनि को योग सत्य भी होता है सो बावनवे बोलमें योगसत्यको कहते हैं-'जोगसच्चेणं' इत्यादि। ___ अन्यअर्थ-(भंते योगसच्चेणं जीवे किं जणेइ-भदन्त ! योगसत्येन जीवः किं जनयति) हे भगवन् योगसत्यसे जीव किस गुणको प्राप्त करता है ? (जोगसच्चेणं जोगे विसोहेइ-योगसत्येन योगान् विशोधयति) योगसत्यसे जीव अपने योगोंको शोधता है।
भावार्थ-मन, वचन, एवं काय, इनके व्यापारका नाम योग है इस व्यापारमें एकरूपता रहना इसका नाम योगसत्य है। इस योगसत्यसे जीव अपने इन योगोंको ऐसा बनालेता है कि जिससे उसको कर्मों का बंध नहीं होता है अर्थात् वह अपने योगोंको निर्दोष कर लेता है ॥५२॥
કરણસત્યવાળા મુનિને ગસત્ય પણ હોય છે જેથી બાવનમાં બોલમાં योगसत्यने ४ छ—“ जोगसच्चेणं" त्याह.
अन्वयार्थ –जोगसच्चेणं जीवे किं जणेइ-भदन्त योगसस्येन जीवः किं जनयति भगवान ! यशसत्यथी ७१ ४या शुगुने प्राप्त ४२ छ ? जोगसच्चेणं जोगे विसोहेइ-योगसत्येन योगे विशोधयति योगसत्यथी ७१ पोताना योगाने साधैछे.
ભાવાર્થ––મન, વચન અને કાયા એના વ્યાપારનું નામ રોગ છે. આ વેગ સત્યથી જીવ પિતાના એ ગેને એવા બનાવે છે કે, જેનાથી એને કમેને બંધ થતું નથી અર્થાત એ પિતાના ચોગાને મજબૂત બનાવી લે છે. પરા
उत्तराध्ययन सूत्र:४