Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ. २९ भावसत्यफलवर्णनम् ५० यन्मार्दवं तेन संपन्नः=मार्दवाभ्यासात् सदा मृदु स्वभावः सन् , अष्टौ मदस्थानानि-जाति-कुल-बल-रूप-तप-ऐश्वर्य-श्रुत-लाभ-गर्व रूपाणि निष्ठापयति= निवारयति ।। ४९ ॥ मू० ॥
मृदुस्वभावो भावसत्यवान् भवतीति पञ्चाशत्तमं भावसत्यफलमाहमूलम्-भावसच्चे णं भंते ! जीवे किं जणेइ ? भावसच्चेणंभावविसोहि जणेइ। भावविसोहिए वट्टमाणे जीवे अरहंत पन्नत्तस्स धम्मस्स आराहणयाए अब्भुट्टेइ । अरहंतपन्नत्तस्स धम्मस्स आराहणयाए अब्भुट्टित्ता परलोगधम्मस्सआराहए भवइ ॥सू५०॥
छाया-भावसत्येन भदन्त ! जीवः किं जनयति ? । भावसत्येन भावविशोधि जनयति । भावविशोध्या वर्तमानो जीवः, अर्हत्मज्ञप्तस्य धर्मस्य आराधनाय अभ्युत्तिष्ठत्ते । अत्प्रज्ञप्तस्य-धर्मस्याराधनाय अभ्युत्थाय परलोकधर्मस्याऽऽराधको भवति ॥ ५० ॥ णाइं निहावेह-अनुच्छितत्वेन जीवः मृदुमादेवसंपन्नः अष्टौ मदस्थानानि निष्ठापयति) विनयधर्मसे जीव मृदु-अतिशय नम्र स्वभावका बनकर आठ मदस्थानोंका परित्याग करता है। ___ भावार्थ-मानकषायके अभावसे जो आत्माकी परिणति होती है उसका नाम मार्दव है। इसकी प्राप्तिसे परिणामोंमें अतिशय कोमलता आ जाती है। तथा उद्धतताका भाव नष्ट हो जाता है। द्रव्यसे तथा भावसे दोनों प्रकारसे यह सदा विनम्र रहता है। इसीका नाम विनय है। जातिमद, कुलमद, बलमद, रूपमद, तपमद, लाभमद, ऐश्वर्यमद, श्रुतमद एवं इन आठ मदोंसे यह सर्वथा रहित होता है ॥४९॥ અતિશય નમ્ર સ્વભાવવાળા બનીને આઠ મદ્રસ્થાને પરિત્યાગ કરે છે.
ભાવાર્થ–માન કષાયના અભાવથી આત્માની જે પરિણતિ થાય છે એનું નામ માર્દવ છે. આની પ્રાપ્તિથી પરિણામોમાં અતિશય કે મળતા આવી જાય છે જેને લઇ ઉદ્ધતતાને ભાવ નષ્ટ થઈ જાય છે. દ્રવ્યથી તથા ભાવથી આ પ્રમાણે બન્ને પ્રકારથી એ સદા વિનમ્ર રહે છે આનું જ નામ વિનય છે, जतिभह, सुजमह, मम, ३५मह, तपम, मश्वर्यभह, श्रुतमह, भने लालમદ, આ આઠે મદથી એ સદા સર્વદા રહિત હોય છે જલ્પા
उत्तराध्ययन सूत्र : ४