Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ मुक्त्याः ४७ आर्जव फलवर्णनम् ४८
३१९
भगवानह - हे शिष्य ! मुत्तथा-लोभत्यागेन, अकिंचन्यं = निःपरिग्रहत्वं जनयति ! अकिंचनच जीवः, अर्थलोलानां - धनलोलुपानां पुरुषाणां - चौरादीनाम् अमार्थनीयःअनभिकाङ्क्षणीयो भवति, अकिंचनो हि निर्धनतया हरणीयवस्त्वभावात्तस्करैरुपेक्षणीयो भवतीति भावः ॥ ४७ ॥
लोभाभावे च मायाकरणकारणाभावात् तदभाव आर्जवमनइयं भवतीति अष्टचत्वारिंशत्तमं भेदमह -
मूलम् - अजवयाएणं भंते जीवे किं जणेइ ? | अज्जवयाए का उज्जुययं भा बुज्जुययं भासुज्जुययं अविसंवायणं जणेइ । अविमुक्ति-निलभताको कहते हैं- 'मुत्तीएणं' इत्यादि ।
अन्वयार्थ - भंते मुत्तीएणं जीवे किं जणेइ-भदन्त ! मुक्त्या खलु जीवः किं जनयति) हे भगवन् ! मुक्तिसे जीव किसगुणको उत्पन्न करता है ? उत्तर- (मुत्तीणं अकिंचणं जणेइ-मुक्त्या खलु अकिंचन्यं जनयति) मुक्तिसे जीव निष्परिग्रहत्वको प्राप्त करता है। (अकिंचणे य जीवे अत्थ लोलाणं पुरिसाणं पमाथणिज्जे हवह-अकिंचनश्च जीवः अर्थ लोलानां पुरुषाणां अप्रार्थनीयः भवति) परिग्रह रहित बना हुआ जीव धनलोलुप पुरुषोंके लिये चौरादिकोंके लिये अनभिकांक्षणीय हो जाता है।
-
भावार्थ- मुक्ति शब्दका अर्थ लोभका परित्याग है । मुक्तिसे युक्त हुआ जीव परिग्रह रहित होता है। संसार में सब अनर्थ इस परिग्रहकी प्रेरणा से ही होते हैं। जब जीव परिग्रह रहित हो जाता है तो उसके हरणीय वस्तुका अभाव होनेसे वह चौरोंके लिये सदा उपेक्षणीय रहा करता है ॥४७॥
भुति निर्डोलताने उडे छे --' मुत्तिएणं' इत्यादि ।
अन्वयार्थ - भंते मुत्तिएणं जीवे किं जणेइ-भदन्त मुक्त्या खलु जीवः किं जनयति है भगवान ! भुस्तिथी व उया गुणने आप्त उरे छे ? उत्तरमुत्तिएणं अकिंचनं जणेइ-मुक्त्या खलु जीवः अकिंचन्यं जनयति भुस्तिथी व નિપરિગ્રહત્વને પ્રાપ્ત કરે છે, પરિગ્રહ રહિત બનેલ જીવ ધનàાલુપ પુરુષાના માટે, ચાર આદિકના માટે અભિકાંક્ષણીય બની જાય છે.
ભાવા-મુક્તિ શબ્દના અર્થ લાભના પરિત્યાગ છે. મુક્તિથી યુક્ત થયેલ જીવ પરિગ્રહ રહિત હૈાય છે. સસારમાં સઘળા અનથ આ પરિગ્રહની પ્રેરણાથી જ થાય છે. જ્યારે જીવ પરિગ્રહે રહિત થઈ જાય છે તે પછી એની પસેથી પડાવી લેવા જેવી વસ્તુના અભાવ હાવાથી ધન લેાલુપ માણસા-ચારાના માટે मे सहा उपेक्षणीय २|| ४२ छे. ॥४७॥
उत्तराध्ययन सूत्र : ४