Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०८
उत्तराध्ययनसूत्रे टीका-' भत्तपच्चक्खाणेणं' इत्यादि ।
हे भदन्त ! भक्तपत्याख्यानेन-आहारत्यागेन भक्तपरिज्ञादिनाऽनशनविशेषेण जीवः किं जनयति ? । भगवानाह-हे शिष्य ! भक्तप्रत्याख्यानेन जीवोऽनेकानि भवशतानि निरुणद्धि तथाविधदृढाध्यवसायवतः संसाराल्पत्वसंभवादिति भावः॥४०॥
अथ एकचत्वारिंशत्तमम् सकलमत्याख्यानप्रधानं सद्भावपत्याख्यानमाहमूलम्-सब्भावपच्चक्खाणेणं भंते जीवे कि जणेइ ? । सब्भा. वपच्चक्खाणेणं अनियहि जणेइ । अनयहि पडिवन्ने य अण
अन्वयार्थ-(भंते भत्तपच्चक्खाणेणं जीवे किं जणेइ-भदन्त ! भक्तप्रत्याख्यानेन जीवः किं जनयति) हे भगवन् ! भक्तप्रत्याख्यानसे जीवको क्या गुण प्राप्त होता है ? उत्तर-(भत्तपच्चक्खागेणं अणेगाई भवसयाई निरंभइ-भक्तप्रत्याख्यानेन अनेकानि भवशतानि निरुणद्धि) भक्तप्रत्याख्यानसे जीवको अपने अनेक आगामी भवोंको निरोध करनेकी युक्ति हाथ लग जाती है-अर्थात् भक्तप्रत्याख्यान करनेवाले जीवका संसार अल्प रह जाता है।
भावार्थ-आहारका त्याग करना इसका नाम भक्तप्रत्याख्यान है। इससे जीवको यह लाभ होता है, कि वह अपने अनेक सैकडों भवोंको रोक देता है। क्योंकि जो इस प्रकारके दृढ अध्यवसायसे संपन्न होता है उसका संसार अल्प हो जाता है ॥४०॥
સહાય પ્રત્યાખ્યાનવાળા જીવ અંતમાં ભક્તપ્રત્યાખ્યાન કરે છે. આ भाटे यासासमा मातम मतप्रत्यायाननु ३५४ -'भत्तपच्चक्खाणेणं"त्यादि।
___ मन्वयार्थ-भंते भत्तच्चक्खाणेणं जीवे किं जणेइ-भदन्त भक्तप्रत्याख्यानेन जीवः किं जनयति है भगवान ! प्रत्याभ्यानथी ने यो गुरु प्राप्त થાય છે? ભકતપ્રત્યાખ્યાનથી જીવને પિતાના અનેક આગામી ભવેને અટકાવવાની યુકિત હાથ લાગી જાય છે. અર્થાત ભકતપ્રત્યાખ્યાન કરનાર જીવના સંસારના ફેરા ટુંકા બની જાય છે..
ભાવાર્થ-આહારને ત્યાગ કરે એનું નામ ભકત પ્રત્યાખ્યાન છે. આનાથી જીવને એ લાભ થાય છે કે, તે પિતાના અનેક આગામી ને રિકવામાં શકિતશાળી બની જાય છે કેમ કે, આ પ્રકારના દેઢ અધ્યવસાયથી २ सपन्न त छ तनो संसार २०६५ सनी जय छे. ॥४०॥
उत्तराध्ययन सूत्र:४