Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९८
उत्तराध्ययनसूत्रे उक्तंच
" तस्स णं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वस्थे सूई जाइस्सामि संधिस्साति उक्कंसिस्सामि तुष्णिस्सामि वोक्कंसिस्सामि" इत्यादि ।
छाया-तस्य खलु भिक्षो नैवं भवति-परिजीण मे वस्त्रं, सूची याचिष्ये संधास्ये उत्कर्षयिष्यामि तूणयिष्यामि (वेष्यामि) व्युत्कर्षयिष्यामि"इत्यादि॥३४॥
उपधिं प्रत्याख्यातुर्योग्याहाराबलामे उपवासा अपिस्युस्तेचाहारपत्याख्यानरूपा इति पञ्चत्रिंशत्तमम् तदाह
मूलम्-आहारपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? । आहारपच्चक्खाणेणंजीवियासंसप्पओगं वोच्छिदइ । जीवियासंसप्पओगं वोच्छिदित्ताजीवे आहारमंतरेणं न संकिलिस्सइ॥३५॥
छाया-आहारप्रत्याख्यानेन भदन्त ! जीवः किं जनयति । आहारमत्याख्यानेन जीविताशंसापयोगं व्यवच्छिनत्ति । जीविताशंसाप्रयोग व्यवच्छिध जीव आहामन्तरेण न संक्लिश्यते ॥३५॥
टीका-'आहारपञ्चक्खणेणं' इत्यादि
हे भदन्त ! आहारप्रत्याख्यानेन=निरवद्याहारस्यालामे आहारस्य-सदोषाहारस्य प्रत्याख्यानं त्यागः, तथा-निरवद्याहारलाभसभवेऽपि तपश्चर्याद्यथ निरवद्या
जैसे कहा भी है.---" तस्सणं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सई वा जाइस्सामि संधिस्सामि उक्कंसिस्सामि तुण्णिस्सामि वोकंसिस्सामि” इत्यादि। अर्थात् अपनी संयमयात्रो का जीर्णशीर्ण आदि वस्त्रपात्रों द्वारा निर्वाह करने वाले साधु के चित्त में ऐसा नहीं उठता है कि ये मेरे वस्त्र जीर्ण हो गये हैं-चलो मूईमांगकर इन्हें सीलूलूंगा, सांध लूंगा, तुरुपलूंगा (तून लूंगा आदि) ॥३४॥
उपधिकाप्रत्याख्यान करने वाले साधु को योग्य आहारादिक के अलाभ में उपवास भी हो जाता हैं इसी का नाम आहारप्रत्याख्यान है
नभयं ५५ छ-"तस्सणं भिक्खुस्स नो एवं भवति-परिजुन्ने मे वत्थे सूई वा जाइस्सामि संधिस्सामि उक्कंसिस्सामि तुण्णिस्सामि वोकंसिस्सामि'' इत्यादि । सातપિતાની સંયમયાત્રાને જીર્ણશીર્ણ આદિ વસ્ત્ર પાત્રો દ્વારા નિર્વાહ કરવાવાળા સાધુના ચિત્તમાં એ વિકલ્પ નથી ઉઠતું કે, આ મારાં વસ્ત્ર જીર્ણ થઈ ગયાં छ. यात सु मांजाने माने सीवी, साधीस, होश मरी 43. माहि॥३४॥
ઉપધિનું પ્રત્યાખ્યાન કરવાવાળા સાધુને યોગ્ય આહારાદિકના અભાવમાં ઉપવાસ પણ થઈ જાય છે. આનું નામ આહારપ્રત્યાખ્યાન છે. આજ વાતને
उत्तराध्ययन सूत्र :४