Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियर्दिशनी टोका अ. २९ योगप्रत्याख्यानफलवर्णनम् ३७
३०१ भगवानाह-हे शिष्य ! कषायमत्याख्यानेन-क्रोधमानमायालोभत्यागेन जोवो वीतरागभावम् वीतरागत्वं उपलक्षणत्वाद्वीतद्वेषभावमपि जनयतिप्राप्नोति । वीतरागभावं प्रतिपन्नश्च खलु जीवः समसुखदुःखो भवति रागद्वेपसद्भावाद् वैषम्य संभवति रागद्वेषरहितस्य तु सुखदुःखे समे भवत इति भावः ॥३६॥ कषायवर्मकस्यापि योगप्रत्याख्यानादेव मोक्षः स्यादिति सप्तत्रिंशत्तभेदम् तमाह
मूलम्-जोगपच्चक्खाणेणं भंते ! जीवे किं जणेइ ? । जोगपचक्खाणेणं अजोगित्तं जणेइ । अजोगी णं जीवे नवं कम्मं न बंधइ, पुत्वबद्धं च निजरेइ ॥ सू० ३७ ॥ ख्यान से जोव को क्या लाभ होता है ?उत्तर-(कसाय पच्चक्खाणेणे वीयरागभावंजणेइ-कषायप्रत्याख्यानेन वीतरागभावं जनयति) कषायों का परित्याग करने से जीव अपने भीतर वीतराग भाव को पैदा करता है । (वीयरागभावपडिबन्ने-वीतरागभाव प्रतिपन्नः ) वीतरागभाव प्रतिपन्नजीव (समसुदुक्खे भवह-समसुखदुःखो भवति) सुख एवं दुःख में समानस्थितिवाला बन जाता है।
भावार्थ-क्रोध, मान, माया एवं लाभ ये चार कषाय हैं। इनका स्याग करना कषायप्रत्याख्यान है। इस प्रत्याख्यान से जीव राग एवं वेष रहित हो जाता है। माया और लोभ ये दो रागभाव परिणतियां हैं तथा क्रोध एवं मान ये दो द्वेषभाव की परिणतियां हैं। जब जीव कषाय से रहित हो जाता है तो वह वीतराग एवं वीतद्वेष हो जाता है। इस स्थिति में क्या सुख क्या दुःख उसको दोनों बराबर लगते हैं। क्यों कि पक्षपात का हेतु राग द्वेष था अब वह रहा नहीं है ।। ३६ ॥
उत्तर-कसायपच्चक्खाणेणं वीयराग भावं जगेइ-कषायप्रत्याख्यानेन वीतरागभावं जनः ચર કષાયને પરિત્યાગ કરવાથી જીવ પોતાની અંદર વીતરાગ ભાવને પેદા કરી લે छ.वीयरागभावपडिवन्ने वीतराग भावप्रतिप्रच्छन्नः वीतराग मात२५ ढो समसहदुक्खेभवइ-समसुखदुःखो भवति ७१ सुमदुममा समान स्थितियाणमनी तय है.
ભાવાર્થ-ક્રોધ, માન માયા અને લોભ આ ચાર કષાય છે. આને ત્યાગ કર એ કષાય પ્રત્યાખ્યાન છે. આ પ્રત્યાખ્યાનથી જીવ રાગ અને દ્વેષ રહિત બની જાય છે. માયા અને લોભ એ બે રાગભાવની પરિણતિ છે. તથા કોધ અને માન આ બે શ્રેષભાવની પરિણતિ છે. જ્યારે જીવ કષાયથી રહિત થઈ જાય છે. ત્યારે તે વીતરાગ અને વીતદ્વેષ બની જાય છે. આ સ્થિતિમાં સુખ અને દુઃખ બંને તેને બરાબર જ લાગે છે. કેમકે, પક્ષપાતના इत शश छत न४ यता समान सापना २७ छे. ॥ ३९ ॥
उत्तराध्ययन सूत्र:४