Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३००
उत्तराध्ययनस्त्रे एतच्च प्रत्याख्यानत्रयमपि कपायरहितस्यैव सफलं भवतीति षत्रिंशत्तमम् कषायप्रत्याख्यानमाह
मूलम्-कसायपच्चक्खाणेणं भंते ! जीवे कि जणेइ ?। कसायपच्चक्खाणेणं वीयरागभावं जणेइ । वीयरागभावपडिवन्ने वि य णं जीवे समसुहदुक्खे भवइ ॥ ३६ ॥
छाया-कषायपत्याख्यानेन भदन्त ! जीवः किं जनयति ? । कपायप्रत्याख्यानेन वीतरागभावं जनयति । वीतरागभावं प्रतिपन्नश्च खलु जीवः समसुख दुःखो भवती ॥३६॥
टीका-'कसायपच्चक्खाणेणं' इत्यादि
हे भदन्त ! कषायपत्याख्यानेन-कषायाः क्रोधादयस्तेषां प्रत्याख्यानं 'क्रोधादोन् न करोमि' इति निश्चयकरणं कषायप्रत्याख्यानं तेन, जीवः किं जनयति? । पर भो उसका परित्याग करदेना यह दोनों प्रकारका त्याग आहारप्रत्याख्यान है। आहारप्रत्याख्यान करने वाले मुनिराज को चित्त में ऐसा कभी विकल्प नहीं उठता है कि मैं इसके विना मर जाऊँगा। तथा मुझे अभी और जीना है इसलिये इसका प्रत्याख्यान नहीं करूँ। इस प्रकार जीविताशंसा प्रयोग का परित्याग कर यह विकृष्ट तपों का अनुष्ठान करनेमें भी दुःखका अनुभव नहीं करता है ॥३५॥
संभोग उपाधि तथा आहार ये तीनों प्रत्याख्यान भी कषायरहित मुनि के ही सफलता होते हैं-अतः अब कषायप्रत्याख्यानके विषयमें सूत्रकार छत्तीसवे बोलमें कहते है-कसायपच्चक्खाणेणं' इत्यादि।
अन्वयार्थ-(भंते कसायपच्चक्खाणेणं जीवे कि जणेइ-भदन्त! कषायप्रत्याख्यानेन जीवः किं जनयति) हे भगवन् ! कषाय के प्रत्याપરિત્યાગ કરી દે. આ બંને પ્રકારને ત્યાગ આહારપ્રત્યાખ્યાન છે. આહાર. પ્રત્યાખ્યાન કરવાવાળા મુનિરાજના ચિત્તમાં એ કદી પણ વિકલ્પ નથી ઉઠત કે હું આના વગર મરી જઈશ. તથા મારે હજી વધુ જીવવું છે. આ માટે એનું પ્રત્યાખ્યાન ન કરું. આ પ્રમાણે જીવિતાશંસા પ્રયોગને પરિત્યાગ કરીને વિકૃષ્ટ તપનું અનુષ્ઠાન કરવામાં પણ દુઃખને અનુભવ કરતા નથી. રૂપા
સંજોગ, ઉપધિ તથા આહાર એ ત્રણ પ્રત્યાખ્યાન પણ કષાય રહિત ભનિમાં જ સફળ થાય છે. આથી હવે છત્રીસમાં બેલમાં કષાયપ્રત્યાખ્યાનના विषयमा सूत्रधार ४ छ-" कसायपच्चक्खाणेणं" त्याह!
अन्वयार्थ-भंते पच्चक्खाणेणं जीवे कि जणेइ-भदन्त कषायप्रत्याख्यानेन जीवः किं जनयति भगवान ! सायना प्रत्याज्यानथी ७१ने शुदाम थाय छ१
उत्तराध्ययन सूत्र:४