Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૪
उत्तराध्ययनसूत्रे
त्सुकश्च जीवः अनुकम्पकः दुःखितेषु जीवेषु दयावान् भवति, यो हि स्वसुखोत्सुकः सार्यमाणमपि प्राणिनमवलोक्य नोद्विजते, न तं मोचयतोत्यर्थः, किं तु स्त्रसुखरसिक एवं तिष्ठति, अयं तु तद्विपरीत इति दुःखेन कम्पमानं कंचन जीवमत्रलोक्य तदुःखदुःखिततया स्वयमपि तत्काल एव कम्पते । तं प्रति दयां करोति तथा-अनुद्भटः = मर्यादावर्ती, तथा विगतशोकः = शोकरहित । मुक्तिपदवद्धस्पृहत्वाद् विषयलिसारहितस्य मुनेः कथमपि शोको न भवतीति भावः । एवंविधश्च जीवः प्रकृष्ट माध्यवसायेन चारित्रमोहनीयं कर्म क्षपयति यथाख्यातचारित्रं प्राप्य मोक्षं प्राप्नोतीति भावः ॥ २९॥
ए य णं जीवे अणुकंपए-अनुत्सुकश्च खलु जीवः अनुकंपकः) अनुत्सुक बना हुआ जीव अनुकंपक समस्त दुःखित जीवोंके ऊपर दयालु होता है । जो जीव अपने आपको सुखी बनानेमें में उत्कंठित रहता है वह मार्यमाण - मारते हुए प्राणीको देख कर उद्विग्न नहीं बनता है किन्तु अपने सुखमें ही रसिक बना रहता है । उसको दूसरोंके सुखदुःखसे कोई संबंध नहीं रहता है । अर्थात् वह मारते हुए जीवको भी नहीं छुड़ाता है परन्तु अनुत्सुक जीव ऐसा स्वार्थी नहीं होता है। यह तो दुःखसे त्रस्त हुए जीवको जब देखता है तब उसके दुःख से दुःखित हो स्वयं भी त्रस्त हो उठता है । और उसको मुक्त करने का उपाय करता है (भडे विगसोए चरित्त मोहणिज्जं कम्मं खवेइ - अनुद्भटः बिगतशोकः चारित्रमोहनीयं कर्म क्षपयति ) इस सुखशातावाले जीवकी परिणति मर्यादावर्ती होती है तथा मुक्ति में बद्ध स्पृहावाला होने से इसके अन्तरंग में कभी शोक नहीं होता है। इस तरह ऐसे जीव प्रकृष्ट शुभ
जीवः अनुकंपकः अनुत्सु अनेस मे व अनुप समस्त दुःजित वना तरई દયાળુ અને છે. જે જીવ પાતે પેતાની જાતને જ સુખી બનાવવામાં ઉત્કંઠિત રહે છે તે મા માણુ-મરાતા પ્રાણીને જોઈ ને ઉદ્વિગ્ન બનતા નથી. પરંતુ પોતાના સુખમાં જ રસિક બનીને રહે છે એને બીજાના સુખ દુઃખ સાથે કોઈ સંબંધ રહેતા નથી. અર્થાત તે મરાતા જીવને પણ છેાડાવતા નથી. પરંતુ અનુત્સુક જીવ એવા સ્વાર્થી હાતા નથી. એ દુઃખથી ત્રસ્ત થતા જીવને જુએ છેત્યારે गोना दुःषधी हुमित ने पोतेय त्रस्त थ लय छे. अणुब्भडे विगय• सोए चरितमोहणिज्जं कम्मं खवेइ - अनुद्भटः विगतशोकः चारित्रमोहनीयं कर्म क्षपयति આ સુખશાતાવાળા જીવની પિરણત મર્યાદાવિત હોય છે. તથા મુક્તિમાં બુદ્ધ પૃહાવાળા હોવાથી એના અન્તર’ગમાં કદી શાક હાતા નથી. આ પ્રમાણે એવા જીવ પ્રકૃષ્ટ શુભ અધ્યવસાયના પ્રભાવથી ચારિત્રમેાહનીય કમને નષ્ટ કરી દે છે. અર્થાત-અથાખ્યાત ચારિત્ર પ્રાપ્ત કરીને મેાક્ષને પ્રાપ્ત કરી લે છે,
उत्तराध्ययन सूत्र : ४