Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
--
प्रियदशिनी टीका अ० २९ संयम २६ तप २७ फलवर्णनम्
२७९ एकाग्रमनःसंनिवेशनया खलु चित्तनिरोध-चित्तस्य-इतस्तत उन्मार्गगामिना, निरोधः नियन्त्रणं चित्तनिरोधस्तं करोति ॥२५॥ एवंविधस्यापि संयमेन विनाऽभीष्टलाभो न भवतीत्यतः षइविंशतितमं संयममाह
मूलम्-संजमेणं भंते जीवे किं जणेइ ? । संजमेणं अणण्यत्तं जणेई ॥ सू० ॥ २६ ॥
छाया-संयमेन भदन्त ! जीवः किं जनयति १। संयमेन अनंहस्कत्वं जनयति ॥२६॥
टीका-'संजमेणं ' इत्यादि
हे भदन्त !-हे स्वामिन् ! संयमेन संयमन-सम्यगुपरमणं सावधयोगादिति संयमः, स च सप्तदशविधः-पश्चास्रवविरमणं, पञ्चेन्द्रियनिग्रहः, चतुर्विधकषायजयः दण्डत्रयविरतिश्चेति । तेन संयमेन जीवः किं जनयति ?, भगवानाह-हे शिष्य ! मनः संनिवेशनया चित्तनिरोधं करोति) मनको एक लक्ष्यपर स्थिर रखने से जोव इधर उधर उन्मार्गपर चलने वाले चित्तका नियंत्रण कर लेता है।
भावार्थ-श्रुतका सम्यक् आराधन जब तक मन चंचल बना रहता है तब तक नहीं हो सकता है । अतः इसके लिये परमावश्यक है कि चित्तकी एकाग्रता की जावे । चित्तकी एकाग्रता का नाम ही चित्तको उन्मार्गसे हटाना है । और उसका नाम ही निरोध है ॥ २५ ॥
एकाग्रमनवालेको भी संयमके विना इष्टलाभ नहीं होता है सो छबीसवे बोलमें संयमका फल कहते हैं-'संजमेणं' इत्यादि । ___अन्वयार्थ-भंते संजमेणं जीवे कि जणेइ-भदन्त ! संयमेन जीवः किं जनयति ) हे भगवन् ! संयमसे जीव किस गुणको प्राप्त करता है ? भगवान् कहते हैं कि (संजमेणं अणण्हयत्तं जणेइ - संयमेन-अनं. સ્થિર રાખવાથી જીવ અહિંતહિં ઉન્માર્ગે દોડવા વાળ ચિત્તનું નિયંત્રણ કરી લે છે.
ભાવાર્થ-જ્યાં સુધી મન ચંચળ બનેલું રહે છે. ત્યાં સુધી શ્રતનું સમ્યક્ આરાધન થઈ શકતું નથી. આથી આને માટે ઘણું જ અગત્યનું એ છે કે, ચિત્તની એકાગ્રતા કરવામાં આવે. ચિત્તની એકાગ્રતાનું નામ જ ચિત્તને ઉન્માર્ગથી હટાવવું તે છે. અને એનું નામ જ એને નિરોધ છે. | ૨૫ છે.
એકાગ્ર મનવાળાને પણ સંયમના વગર ઈષ્ટ લાભ નથી થતું, આ માટે छसवीमा खi सयभनु छ-" संजमेणं" इत्यादि !
मन्या -भंते संजमेणं जीवे किं जणेइ-भदन्त संयमेन जीवः किं जनयति है भगवान ! संयमयी ७१ ज्या शुशन प्रात ४२ छ ? भवान् ४छे है, संजमेणं
उत्तराध्ययन सूत्र:४