SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ -- प्रियदशिनी टीका अ० २९ संयम २६ तप २७ फलवर्णनम् २७९ एकाग्रमनःसंनिवेशनया खलु चित्तनिरोध-चित्तस्य-इतस्तत उन्मार्गगामिना, निरोधः नियन्त्रणं चित्तनिरोधस्तं करोति ॥२५॥ एवंविधस्यापि संयमेन विनाऽभीष्टलाभो न भवतीत्यतः षइविंशतितमं संयममाह मूलम्-संजमेणं भंते जीवे किं जणेइ ? । संजमेणं अणण्यत्तं जणेई ॥ सू० ॥ २६ ॥ छाया-संयमेन भदन्त ! जीवः किं जनयति १। संयमेन अनंहस्कत्वं जनयति ॥२६॥ टीका-'संजमेणं ' इत्यादि हे भदन्त !-हे स्वामिन् ! संयमेन संयमन-सम्यगुपरमणं सावधयोगादिति संयमः, स च सप्तदशविधः-पश्चास्रवविरमणं, पञ्चेन्द्रियनिग्रहः, चतुर्विधकषायजयः दण्डत्रयविरतिश्चेति । तेन संयमेन जीवः किं जनयति ?, भगवानाह-हे शिष्य ! मनः संनिवेशनया चित्तनिरोधं करोति) मनको एक लक्ष्यपर स्थिर रखने से जोव इधर उधर उन्मार्गपर चलने वाले चित्तका नियंत्रण कर लेता है। भावार्थ-श्रुतका सम्यक् आराधन जब तक मन चंचल बना रहता है तब तक नहीं हो सकता है । अतः इसके लिये परमावश्यक है कि चित्तकी एकाग्रता की जावे । चित्तकी एकाग्रता का नाम ही चित्तको उन्मार्गसे हटाना है । और उसका नाम ही निरोध है ॥ २५ ॥ एकाग्रमनवालेको भी संयमके विना इष्टलाभ नहीं होता है सो छबीसवे बोलमें संयमका फल कहते हैं-'संजमेणं' इत्यादि । ___अन्वयार्थ-भंते संजमेणं जीवे कि जणेइ-भदन्त ! संयमेन जीवः किं जनयति ) हे भगवन् ! संयमसे जीव किस गुणको प्राप्त करता है ? भगवान् कहते हैं कि (संजमेणं अणण्हयत्तं जणेइ - संयमेन-अनं. સ્થિર રાખવાથી જીવ અહિંતહિં ઉન્માર્ગે દોડવા વાળ ચિત્તનું નિયંત્રણ કરી લે છે. ભાવાર્થ-જ્યાં સુધી મન ચંચળ બનેલું રહે છે. ત્યાં સુધી શ્રતનું સમ્યક્ આરાધન થઈ શકતું નથી. આથી આને માટે ઘણું જ અગત્યનું એ છે કે, ચિત્તની એકાગ્રતા કરવામાં આવે. ચિત્તની એકાગ્રતાનું નામ જ ચિત્તને ઉન્માર્ગથી હટાવવું તે છે. અને એનું નામ જ એને નિરોધ છે. | ૨૫ છે. એકાગ્ર મનવાળાને પણ સંયમના વગર ઈષ્ટ લાભ નથી થતું, આ માટે छसवीमा खi सयभनु छ-" संजमेणं" इत्यादि ! मन्या -भंते संजमेणं जीवे किं जणेइ-भदन्त संयमेन जीवः किं जनयति है भगवान ! संयमयी ७१ ज्या शुशन प्रात ४२ छ ? भवान् ४छे है, संजमेणं उत्तराध्ययन सूत्र:४
SR No.006372
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1032
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy