Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૩૮૨
उत्तराध्ययन सूत्रे
"
भवतोति शेषः । एतत् = अनन्तरोक्तं, सामायिका दिपञ्चविधम् चयरिक्तकरं =वयात्= कर्मणांराशेः, रिक्तः- शुन्यः चयरिक्तस्तं करोतीत्येवं शीलं चयरिक्तकरं, आत्मानं कर्मसमृहेभ्यः पृथक् कर्तुं शीलं यस्य तदित्यर्थः । यद्वा-चयस्य राशेः प्रस्तावात् कर्मणां, रिक्तं विरेकोऽभाव इति यावत्, तत् करोतीत्येवंशोलं, चारित्रम् आख्यातं तीर्थकरगणधरैः कथितं भवति ।
ननु चारित्रेणास्त्र व निरोधरूपः संवरो जायते, वक्ष्यति -
चारित्रेण निगिहाइ, तवेण परिमुज्झइ ' इति कथं न तेनास्य विरोधः ? इति चेत्, उच्यते - तपसोऽपि तस्त्रतचारित्रान्तर्गतत्त्वाद विरोधो नास्तीति ॥ ३३ ॥ संप्रति तपश्चतुर्थं कारणमाह
मूलम् - तवो यं द्वैविहो तो, बाहिरै भतरो तहीं । बाहिरो छव्विहो तो, एवैमब्भंतेरो वो ॥३४॥
वर्ती जीवोंके, तथा सयोग केवली एवं अयोग केवली, इनके होता है। ( एयं - एतत् ) यह पांचों प्रकारका ( चारित चारित्रम् ) चारित्र ( चय रितकरं - चयरिक्तकरम् ) चय कर्मराशिसे रिक्त करनेके स्वभाववाला है अर्थात् आत्माको कर्मसमूहसे पृथक् करने के स्वभाववाला है अथवा कर्मों की राशिका अभाव करनेवाला है ऐसा ( आहियं होइ - आख्यातं भवति ) तीर्थंकर एवं गणधर देवोंने कहा है ।
"
शंका - " चरित्रेण निगिह्वाइ तवेण परिसुज्झइ इस वाक्यानुसार चारित्र से तो संवर होता है मोक्ष नहीं फिर यहाँ उसको 'चयरिक्तकर" कैसे कहा है । चयरिक्तकरतो तप होता है सो ऐसी आशंका करना ठीक नहीं है कारण कि तप भी चारित्र के ही अन्तर्गत है । अतः तप और चारित्र में वास्तविक भेद नहीं होनेसे कोई विरोध नहीं मानना चाहिये ॥ ३३ ॥
चारितं चारित्रम् चारित्र चयरित्तकरं - चयरिक्तकरम् यय अभ राशीथी रिस्त १२ વાના સ્વભાવવાળું છે. અથવા કર્મીની રાશિના અભાવ કરવાવાળુ છે. आहियं होइ-आख्यातं भवति मे तीर्थ १२ मने गणुधर हेवाये उडेल छे. श - “ चरित्रेण निगिहाई तवेण परिसुज्झइ આ વાકયાનુસાર यारित्रथी तो सं ंवर थाय छे, भोक्ष नहीं तो पछी अहीं तेने “ चयरितर " કઇ રીતે કહેવામાં આવેલ છે, ચરિકતકર તે તપ હાય છે, તે આવી શંકા કરવી ઠીક નથી. કારણ કે, તપ પણ ચારિત્રનાજ અંતગત છે. આથી તપ અને ચારિત્રમાં વાસ્તવિક ભેદ નહી હોવાથી કાઈ વિરાધ ન માનવેા જોઈએ. ।। ૩૩ ।
उत्तराध्ययन सूत्र : ४
ܕܪ