Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३५
-
प्रियदर्शिनी टीका अ. २९ स्तुतिफलवर्णनम् १४ स्तवस्तुतिमङ्गलेन जोवः, ज्ञानदर्शनचारित्रबोधिलाभ-ज्ञानदर्शनचारित्ररूपोबोधिःसम्यग्बोधस्तस्य लाभस्तं जनयति । इह चारित्रं बोधिफलत्वाद् बोधिरुच्यते जीवोपयोगरूपत्वाद् वा । उक्तं च स्थानाङ्गसूत्रे-(३ ठा० २ उ०)
"तिविहा बोही-पण्णत्ता । तं जहा-णाणबोही चेव, दसणबोही चेव, चरित्चबोही चेव । ” इति । अन्यच्च-भत्तीए जिणवराणं, परमाए खीणपेज्जदोसाणं, ।
आरुग्गबोहिलाभ, समाहिमरणं च पावति ।। १॥ छाया-भक्त्या जिनवराणां, परमया क्षीणप्रेमद्वेषाणाम् ।
__ आरोग्यबोधिलाभ, समाधिमरणं च प्राप्नुवन्ति ॥१॥ से तथा स्तुति-असाधारण गुणोत्कीर्तन से जीव को क्या लाभ होता है ? इस प्रकार पूछने पर भगवान कहते हैं कि (थयथुइमंगलेणं नाणदंसणाचरित्तबोहिलाभंजणेइ-स्तवस्तुतिमंगलेन ज्ञानदर्शनचारित्र बोधिलाभं जनयति ) जीव इस स्तवस्तुतिरूपप्रंगल से ज्ञानदर्शन एवं चारित्ररूप बोधिलाभ को प्राप्त करता है । बोधि का फल होने से यहां चारित्र को बोधि कहा है, अथवा जीव का उपयोगरूप होने से चरित्र को बोधिरूप कहा। स्थानाङ्ग में यही बात कही है-"तिविहाबोधि पण्णत्ता । तं जहाणाणबोहीचेव दसणवोही चेव, चरित्तबोहीचेव'इति। और भी कहा है कि
" भत्तीए जिनवराणां परमाए खीणपेज्जदोसाणं ।
आरुग्गबोहिलाभं समाहिमरणं च पावेंति ॥" क्षीण रागद्वेष वाले जिनेन्द्र प्रभुकी उत्कृष्ट भक्तिसे जीवोंको आ. रोग्य, बोधि लाभ एवं समाधिमरण प्राप्त होता है । ( नाणदंसणचरिકીર્તનથી જેને લાભ થાય છે? આ પ્રમાણે પુછવાથી ભગવાન કહે છે
-थयथुइमंगलेणं नाणदसण चरित्तबोहिलाभं जणेइ - स्तवस्तुर्तिमंगलेन ज्ञान दर्शनचारित्रबोधिलाभं जनयति १ मा तरतुति३५ भगथी ज्ञान प्रशन અને ચારિત્ર રૂપ બધિ લાભને પ્રાપ્ત કરે છે. બેધિનું ફળ હોવાથી અહિં ચારિત્રને બેધિ કહેલ છે. અથવા જીવના ઉપયોગ રૂપ હોવાથી ચારિત્રને બેષિ રૂપ કહ્યું સ્થાનાંગમાં પણ આજ વાત કહેલ છે –
"तिविहा बोही पण्णत्ता तं जहा-णाणबोही चेव,
दंसणबोही चेव, चरित्तबोही चेव " इति ! श्री ५ ४ छ है,
" भत्तीए जीनवराणां परमाए खीणपेज्जदोसाणं,
आरुग्गबोहीलाभं समाहि मरणं च पावेंति" ક્ષીણ રાંગદ્વેશવાળા જીતેન્દ્ર પ્રભુની ઉત્કૃષ્ટ ભક્તિથી જીવેને આરાય
ઉત્તરાધ્યયન સૂત્ર : ૪