Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे प्रत्याख्यानेन जीवो निरास्रवो भवति, निगवो हि विगतकर्मा सन् सिद्धो भवतीति चतुर्दश सिद्धानां स्तुति फलमाह
मूलम्-थयथुइमंगलेणं भंते ! जीवे किं जणेइ ?। थयथुइमंगलेणं नाणदंसणचरित्तबोहिलाभं जणेइ । नाणदंसणचरित्तबोहिलाभसंपन्ने य णं जीवे अंतकिरियं कप्पविमाणोववत्तिगं आराहणं आराहइ ॥ १४ ॥ ___ छाया-स्तवस्तुतिमंगलेन भदन्त ! जीवः किं जनयति ? । स्तवस्तुतिमंगलेन ज्ञानदर्शनचारित्रबोधिलाभ जनयति । ज्ञानदर्शनचारित्तबोधिलाभसंपन्नश्च खलु जीवः अन्तक्रियां कल्पविमानोपपत्तिकाम् आराधनाम् आराधयति ॥ १४ ॥ टीका-' थयथुइमंगलेणं भंते' इत्यादि
हे भदन्त ! स्तवस्तुतिमङ्गलेन-स्तवश्वस्तुतिश्चेत्यनयोः समाहारः स्तवस्तुति, तदेवमङ्गलं भावमङ्गलरूपं स्तवस्तुतिमङ्गलम् , अत्र स्तवः-गुणोत्कीर्तन, स्तुतिःअसाधारणगुणोत्कीर्तनं, तीर्थकरविषये तदतिशयवर्णनम् । आर्षत्वात् स्तुति शब्दस्य परपयोगः । तेन स्तवस्तुतिमङ्गलेन जीवः किं जनयति ? । भगवानाह-हे शिष्य ! का अनुभव होता है । वह यही जानता है । इस आनंद का अनुभव करता हुआ यह तृप्त होकर ही संयममार्ग में विचरण करता है। किसी भी तरह से कहीं से भी इसको अशांति नहीं होती है ॥१३॥
प्रत्याख्यान करनेवाला आस्रवरहित होता है,जोआस्रवरहित होता है वही कर्मक्षय करके सिद्ध होता है इसलिये चौदहवे बोलमें सिद्धों की स्तुति-स्तवस्तुतिमंगल का फल कहते हैं-'थयथुइ० ' इत्यादि।
अन्वयार्थ-(भंते थयथुइमंगलेणं जीवे किं जणेइ-भदन्त ! स्तवस्तुतिमंगलेन जीवः किं जनयति) हे भगवन् ! स्तव-सामान्यगुणोत्कीर्तन આનંદને અનુભવ થાય છે. તે એજ જાણે છે. આ આનંદને અનુભવ કરીને તે તૃપ્ત બનીને જ સંયમમાર્ગમાં વિચરણ કરે છે. કોઈ પણ પ્રકારે તેને કયાંયથી પણ અશાંન્તિ થતી નથી. એ સૂત્ર ૧૩૫
પ્રત્યાખ્યાન કરનાર આસ્રવ રહિત થાય છે. જે આસવ રહિત થાય છે તેજ કર્મક્ષય કરીને સિદ્ધ થાય છે. આ કારણે ચૌદમાં બેલમાં સિદ્ધોની स्थिति-स्त स्तुति भजन ॥ ४ छ–“ थय थुइ” त्याह.
भन्वायथ:-भंते थयथुइमंगलेणं जीवे कि जणेइ-भदन्त स्तवस्तुतिमंगलेन जीवः किं जनयतिलगवान ! सामान्य शुरडीत नथी तथा असाधारण गुणे
ઉત્તરાધ્યયન સૂત્ર : ૪