Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२७२
उत्तराध्ययनसूत्रे एकस्मिन् भवे सकृदेव अन्तर्मुहूर्तकाले एवायु वो बध्नातीति मूचितम् ।
च-पुनः, आयुष्कं कर्माऽपि स्याद् बध्नाति, स्यान्नबध्नाति, संसारमध्ये तिष्ठति चेत् तर्हि अशुभमायु ने बध्नाति । जीवेन तृतीयभागादि शेषायुष्केण आयुः कर्मबध्यते, अन्यथा न बध्यते अत एवं आयुर्वर्जा इत्युक्तम् । यदि मुक्ति व्रजति, तदा आयु न बध्नातीति भावः ।
किं च-असातवेदनीयं-शरीरादिदुःखजनकं कर्म च शब्दादन्या अपि अशुभप्रकृती ! भूयो भूयः-पुनः पुनः, उपचिनोति यदि कश्चित् प्रमादं सेवेत, तदा बध्नातीति भावः। तिबंध एवं अनुभागबंध, इन चार प्रकारके बंधोको शुभ रूपसे परिणमा देती है। सूत्र में "आयुवर्ज" ऐसा जो कहा है उसका तात्पर्य यह है कि एकभवमें एक ही बार अन्तर्मुहूर्तमें ही जीव आयुका बंध करता है ।(आउयं च णं कम्मं सिया बंधइ सिया नो बंधइ-आयुष्कं च खलु कर्म स्यात् बध्नाति स्यान्नबध्नाति ) जिस जीवका संसार परिभ्रमण अवशिष्ट है वह जीव आयु कर्मका बंध करता है, तथा जिस जीवको समकित हो गया है वह उसके बाद अशुभ आयुका बंध नहीं करता है। ऐसे जीव का संसारभ्रमणका काल अर्धपुल परावर्तनमात्र ही रहता है। तृतीय भाग आदि शेष आयुवाले जीवके द्वारा आयु कर्म बांधा जाता है। इससे भिन्न स्थितिमें नहीं । यदि कोई जीव उसी भबसे मुक्तिमें जा रहा है तो ऐसा जीव आयुकर्मका बंध नहीं करता है। अतः अनुप्रेक्षाके प्रभावसे जीव आयुकर्म बांधता भी है और नहीं भी बांधता है। અને અનુભાગબંધ આ ચાર પ્રકારના બંધને શુભરૂપથી પરિણમવા દે છે. सूत्रमा “ आयुवर्ज" मेरे ४९ छे, मेनु त५ मे छ , मे ભવમાં જ એક જ વખત અત્તમુહૂર્તમાં જ જીવ આયુને બંધ કરે છે. आउयं च णं कम्मं सिया बंधइ सिया नो बंधइ-आयुष्कं च ख, कम स्यात् बध्नाति स्यान्नबध्नाति २ वनु ससा२ परिश्रमाय अपशिष्ट छे. ते मायु मना બંધ કરે છે. તથા જે જીવને સમકિત થઈ ગયેલ છે તે એના પછી અશુભ આયુનો બંધ નથી કરતે. જીવને સંસાર ભ્રમણ કાળ અર્ધપુદગલ પરાવર્તન માત્ર જ રહે છે. ત્રીજો ભાગ આદિ શેષ આયુવાળા જીવના દ્વારા આયુકર્મ બાંધવામાં આવે છે. આનાથી ભિન્ન સ્થિતિમાં નહી. જો કે જીવ એજ ભવમાં મુક્તિને પ્રાપ્ત કરી લે છે તે એ જીવ આયુ કમને બંધ કરતે નથી અને અનુપ્રેક્ષાના પ્રભાવથી જીવ આયુ કર્મ બાંધે પણ છે તેમ નથી પણ બાંધતે.
उत्तराध्ययन सूत्र:४