Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ परिवर्तनाफलवर्णनम् २१ __टीका-'परियट्ठणाए' इत्यादि
हे भदन्त ! परिवर्तनया-अधीतस्य सूत्रादेः पुनपुनरावृत्ति करणं गुणन परिवतना तया, जीवः कि जनयति ? । भगवानाह-परिवर्तनया खलु जीवः व्यञ्जनानि व्यज्यते एभिरर्थ इति व्यन्जनानि-अक्षराणि तानि जनयति-उत्पादयति। तानि विस्मृतान्यपि परिवर्तनया पुनरुपस्थितानि भवन्तीत्युत्पद्यन्त इति व्यपदेशाज्जीवो जनयतीति कथनम् । ततश्च तथाविधकर्मक्षयोपशमाद् व्यञ्जनलब्धि, एकेन सूत्राक्षरेण स्मृतेन तदनुकूलान्यक्षरशतानि स्मरति यया लब्ध्या सा व्यञ्जनलब्धिस्तामुत्पादयति । च शब्दाद् पदस्य व्यजनसमुदायात्मकत्वात् तल्लब्धिं च जनयति । इह च शब्दबीधिताः पदलब्धिः पदानुसारिलब्धिर्विज्ञेया-पदेन सूत्रावयवेनैकेन स्मृतेन तदनुकूलानि पदशतान्यनुसरति अनुस्मरति, यया लब्ध्या सा पदानुसारिलब्धिः, स्तां च प्राप्नोतीत्यर्थः ॥ २१ ॥
इस प्रकार विशोधित भी ' सूत्रका विस्मरण न हो जावे' इसलिये परिवर्तना करना चाहिये-इसलिये एकवीसवे बोलमें परिवर्तनाका फल कहते है-'परियट्टणयाए' इत्यादि । ___ अन्वयार्थ-(भंते परियट्टणयाए जीवे किं जणेइ-भदन्त ! परिवर्तनया जीवः किं जनयति) परिवर्तना से जीवको क्या लाभ होता है? (परिवढगयाए णं वंजणाई जणेइ-परिवर्तनया खलु व्यञ्जनानि जनयति) परिवतना से जीव विस्मृत अक्षरोंका ठीक २ कर लेता है-उनको शुद्ध कर लेता है । ( वञ्ज गलद्धिं च उप्पाएइ-व्यजनलब्धि च उत्पादयति) इस तरह जोव एक सूत्राक्षर के स्मरण होते ही तदनुकूल अन्य सैकडों अक्षरोंकी स्मृति कर लेता है। ऐसी लब्धि उसको प्रात हा जाती है। सूत्रस्थ "च" शब्दसे 'पदलब्धि तथा पदानुसारिलब्धि भी उसको प्राप्त हो जाती हैं। यह बात कही गई है।
આ પ્રમાણે વિશોધિત પણ સૂત્રનું વિસ્મરણ ન થઈ જાય એ માટે પરિવર્તન કરવી જોઈએ. આ માટે એકવીસમા બેલમાં પરિવર્તનનું ફળ કહેવામાં આવે છે–
" परिय?णयाए" त्याहि ।।
स-क्याथ-भन्ते परियट्टयाए णं जीवे किं जणेइ-भदन्त परिवर्तनया जीवः किं जनयति मगवान! परिवर्तनायी सपने शुं दम थाय छ ? उत्तरमा ४ छ , परिवट्टणयाए णं वंजणाई जणेइ-परिवर्तनया व्यञ्जनानि સત્તજરિ પરિવર્તનથી જીવ વિસ્મૃત અક્ષરેને બરોબર કરી લે છે એને શુદ્ધ शसे, वञ्जणलद्धिं च उपाएइ-व्यञ्जनलब्धि च उत्पादयति 24 प्रमाणे જીવ એક સૂત્રાક્ષરના સ્મરણના કારણે તદ્દનુકૂળ બીજા સેંકડે અક્ષરેની સ્મૃતિ કરી લે છે. આવી લબ્ધિ તેને પ્રાપ્ત થઈ જાય છે. સૂત્રસ્થ “ચ” શબ્દથી પદ લધિ તથા પદાનુસરિ લબ્ધિ પણ તેને પ્રાપ્ત થઈ જાય છે. આ વાત બતાવવામાં આવેલ છે.
उत्तराध्ययन सूत्र:४