Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ वाचनाफलवर्णनम् १९
स्वाध्यायकरणे वाङ्मनः काययोगानामन्यतरस्मिन् योगेऽपि अनुसमयमुपयुक्तः सन्नेव असंख्येयभविकं कर्मविशेषेण क्षपयतीत्यन्वयः ॥मू०१८॥
स्वाध्यायकारको वाचनामपि करोतीति एकोनविंशतितमम् वाचनाफलमाहमूलम्-वायणयाए णं भंते ! जीवे कि जणेइ ?। वायणाए निजरं जणेइ। सुयस्स य अणुसजणाए अणासायणाए वट्टए। सुयस्स अणुसज्जणाए अणासायणाए वट्टमाणे तित्थधम्मंअवलंबइ।तित्थधम्मं अवलंबमाणे महानिजरे महापजवसाणे भवइ॥१९॥
छाया-वाचनतया खलु भदन्त ! जीवः कि जनयति। वाचनया निर्जरां जनयति । श्रुतस्य च अनुपञ्जने अनाशातनायां वर्तते । श्रुतस्य अनुषजने अनाशातनायां वर्तमानस्तीर्थधर्ममवलंबते । तीर्थधर्मम् अबलम्बमानो महानिर्जरः महापर्यवसानो भवति ।।मू०१९॥
टीका-'वायणयाए' इत्यादि
हे भदन्त ! वाचनया वाचयतीति वाचना-गुरुसमीपे सूत्रस्य वा अर्थस्य ग्रहणम् , तया जीवः किं जनयति ? भगवानाह-हे शिष्य ! वाचनया अनुकूलभावनायां निर्जराम् आत्मपदेशेभ्यः कर्मापनयनं जनयति । तथा श्रुतस्य अनुषचने-अनुवज्ञानावरणीय कर्मको नष्ट करता है स्वाध्याय करने में मन वचन एवं काय, इन तीन योगोंमेंसे किसी भी एक योगमें प्रति समय उपयुक्त बना हुआ जीव असंख्य भवोंमें उपार्जित कोका विशेष रूपसे विनाश कर देता।
स्वाध्याय करनेवाला जीव वाचना भी करता है इस लिये उन्नीसवे बोलमें अब वाचनाका फल कहते हैं-'वायणयाएणं' इत्यादि।
अन्वयार्थ-(भंते वाचणयाएणं जीवे किं जणेह-भदन्त! वाचनया खलु जीवः किं जनयति) हे भगवन् ! वाचनासे जीव को क्या लाभ होता है। (वायणाए निज्जरं जणेह-वाचनयानि निर्जरां जनयति) वाचनासे जीव છે તથા જ્ઞાનના આવારક (આચ્છાદક) જ્ઞાનાવરણીય કર્મોને નાશ કરે છે. સ્વાધ્યાય કરવામાં મન, વચન અને કાયા એ ત્રણે રોગોમાંથી કોઈ પણ એક રોગમાં પ્રતિસમય ઉપયુક્ત બનેલ જીવ અસંખ્ય ભવમાં ઉપાર્જીત કરેલાં કર્મોને विशेष३५थी विनाश ४२ छ. ।। १८ ॥
સ્વાધ્યાય કરવાવાળે જીવ વાચના પણ કરે છે આ માટે હવે ઓગણીસમાં मातभा पायनानु ३५ ४९ छ-" वायणयाएण" त्यादि।
अन्वयार्थ-भंते वायण याए णं जीवे कि जणेइ-भदन्त वाचनया-खलु जीवः किं जनयति है भगवान ! पायनाथी छपने शुण भजे छ ? उत्तरमा डे छ ?, वायणयाए निजरं जणेइ-वाचनया निर्जरां जनयति वायनाथी पोताना
उत्तराध्ययन सूत्र:४