Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका. अ० २९ निर्वेदस्वरूपवर्णनम् ३ सर्वविषयेषु-सर्वेषु नरामरतिर्यक् सम्बन्धिषु शब्दादिविषयेषु विराज्यते-वैराग्यं प्राप्नोति । सर्वविषयेषु विराज्यमानः तेषु आरम्भपरिग्रहपरित्यागम्-आरम्भःषड्जीवनिकायोपमर्दको व्यापारः, परिग्रहः-धनधान्यादीनां स्वीकारस्तयोः परित्यागः-परिवर्जनं, तं करोति । आरम्भपरिग्रहत्यागं च कुर्वन् संसारमार्ग-मिथ्यावाविरतिप्रमादकपायरूपं, व्यवच्छिनत्ति विनाशयति । संसारमार्गस्य व्यवच्छेदे कृते सति स सिद्धिमार्गप्रतिपन्नः-सिद्धिमार्ग-सम्यग्दर्शनादिकं प्रतिपन्नः-माप्तो भवति । च शब्दो हेत्वर्थे, यतः यस्मात् कारणात् संसारमार्ग व्यवच्छिनत्ति, अतः सिद्धिमार्ग प्रतिपन्नो भवतीत्यर्थः ॥ २ ॥
आरंभपरिग्गह परिच्चायं करेइ-सर्व विषयेषु विरज्यमानः आरंभपरिग्रह परित्यागं करोति ) उनका त्याग करनेसे फिर यह जीव षड्जीवनिकायोंके उपमर्दनरूप आरंभका एवं धन धान्य आदिके स्वीकार करनेरूप परिग्रहका परित्याग कर देता है । (आरंभपरिग्गह परिच्चायं करेमाणेआरम्भपरिग्रहपरित्यागं च कुर्वन् ) आरंभ एवं परिग्रहका परित्याग करता हुआ यहःजीव (संसारमग्गं वोच्छिदइ सिद्धिमग्गपडिवन्नेय हवइसंसार मार्ग व्यवच्छिनत्ति सिद्धिमार्गप्रतिपन्नश्च भवति) संसारके मार्ग स्वरूप मिथ्यात्व, अविरति, प्रमाद एवं कषाय, इनका परिहार करता है। तथा सिद्धिके मार्गभूत सम्यग्दर्शन सम्यकज्ञान एवं सम्यक् चारित्रको प्राप्त करता है। तात्पर्य यह है कि जिस कारण यह संसार मार्गका परित्याग कर देता है इसीसे यह सिद्धि मार्गको प्राप्त करता है ॥२॥ કાયના ઉપમનરૂપ આરંભને અને ધન, ધાન્ય આદિના સ્વીકાર કરવારૂપ પરિત્યાગ शहेछ. आरंभपरिग्गहपरिच्चायं करेमाणे-आरंभपरिग्रहपरित्यागं च कुर्वन् माल भने परियडन। परित्याग ४२ai ४२di मे ७५ संसारमगं वोच्छिदइ-संसारमार्ग व्यवच्छिनत्ति साना भाग १३५ मिथ्यात्५ मविति, प्रभा भने ४ाय, माना परिक्षा२ ४२ छ. सिद्धि मगपडिवन्ने य हवइ-सिद्धिमार्ग प्रतिपन्नश्च भवति तथा सिद्धिना માગભૂત સમ્યગૂ દર્શન, સમ્યકજ્ઞાન અને સમ્યફ ચારિત્રને પ્રાપ્ત કરે છે. તાત્પર્ય એ છે કે, જે કારણે એ સંસાર માગને પરિત્યાગ કરી દે છે. એનાથી જ તે सिद्धि मान प्राप्त २ छ. ॥२॥
उत्तराध्ययन सूत्र:४