Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१०
उत्तराध्ययन सूत्रे
क प्रत्ययः । इमे द्वे योनी निरुणद्धि, तथा मनुष्य दुर्गति म्लेच्छत्त्ररूपां निरुणद्धि, तथा देवदुर्गति - किल्विषिकत्वादिरूपां च निरुणाद्धि - निषेधति निवारयतीति यावत् । नैरयिकतिर्यग्योनिमनुष्य देवदुर्गतिप्राप्तिहेतुभूताया अशातनायाअभावेन तत्प्राप्त्यभावादितिभावः । तथा वर्णसंज्वलनभक्तिबहुमानतया=वर्णः - श्लाघा - आदरः, तेन संज्वलनं - गुर्वादेः गुणप्रकाशनं वर्णसंज्वलनं, भक्तिःअभ्युत्थानादिका, बहुमानम् - आन्तरप्रीतिविशेषः, एष द्वन्द्वे स्वार्थे त प्रत्ययः आस्वात् । वर्णसंज्वलनभक्तिबहुमानता तथा गुरूणां विनयप्रतिपत्तिरूपया, मानुष्य देवसुगती निवन्नाति तत्र मनुष्यसुगतिः ऐश्वर्य संपन्नविशिष्टकुलजन्मादिरूपा, देवसुगतिस्तु - इन्द्रत्वादिरूपा ते उभे सुगति निबध्नाति -तात्मायोग्य कर्मबन्धनेनेति भावः । सिद्धिसुगतिं च विशोधयति, सिद्धिमार्गस्य सम्यग् दर्शनादेर्विशोधनेन कारण वह नरकगति एवं तिर्यञ्चगति, इन दो दुर्गतियोंका तथा मनुष्यों में म्लेच्छत्व आदि होनेरूप एवं देवगतिमें किल्बिधिक देव होनेरूप दुर्गति का बंध नहीं करता है । ( वण्णसंजलणभत्तिबहुमाणयाए मणुस्स देवगइओ निबंध - वर्णसंज्वलन भक्तिबहुमानतया मानुष्य देव सुगतीं निबध्नाति ) वर्ण संज्वलन - गुर्वादिकके गुणप्रकाशन-भक्ति-उनके आने पर अभ्युत्थान आदि करना बहुमान अन्तरंग में उनके प्रति प्रीति विशेष धारण करना, इन सबके करनेके कारण जीव मनुष्य सुगति - ऐश्वर्यविशिष्ट कुलमें जन्म लेनारूप सुगतिको एवं देवसुगतिको इन्द्रत्व आदि पदकी प्राप्तिरूप सुगतिको पाता है, अर्थात् इन दोनों सुगतियों में जन्म लेनेके कारणभूत कर्मकी उपार्जन करता है इसलिये मरने पर वह इन सुगतियों में जाकर उत्पन्न हो जाता हैं । तथा (सिधि सोग्गइं च विसोहेइ - सिद्धिं सुगतिं विशोधयति ) सिद्धिरूप सुगतिका विशोधन
કારણે કાઈ પણ રીતે તે જરા સરખા પણુ આશાતના દેષ ન કરનાર હેાવાના કારણે તે નરકગતિ એને તિય ચગતિ આ બે દુર્ગતિઓના તથા મનુષ્યામાં મ્લેચ્છવ આદિ હાવારૂપ અને દેવગતિમાં કિબ્લિષિક દેવ થવા રૂપ દુતિના બંધ કરતા नथी. वण्णसं जलणभत्तिबहुमाणयाए माणुस्सदेवगइओ निबंधइ-वणसंज्वलन भक्ति बहुमानतया मनुष्यदेव सुगतिं निर्बन्धाति वर्षा स्वसन- गुरु माहिना थुनु પ્રકાશન ભકિત આવવાથી અભ્યુત્થાન આદિત્તુ કરવું બહુમાન અતરંગમાં એમના તરફ વધુ પ્રીતિવાળા ખનવુ, આ સઘળું કરવાને કારણે જીવ મનુષ્ય સુગતિઐશ્ચય વિશિષ્ટ કુળમાં જન્મ લેવા રૂપ સુગતિને અથવા દેવ સુગતિને-ઈન્દ્રત્વ આદિ પદની પ્રાપ્તિરૂપ સુગતિને પામે છે. અર્થાત્ એ બન્ને સુગતિએમાં જન્મ લેવાના કારણભૂત કર્મને ઉપાર્જન કરે છે. આ કારણે મર્યા પછી તે આ सुगतिमाभां ने उत्यन्न थाय छे, तथा सिद्धिसोग्गइं च विसोहेइ-सिद्धिं सुगतिं
उत्तराध्ययन सूत्र : ४