Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१९८
उत्तराध्ययनसूत्रे टीका-'संवेगेणं भंते' इत्यादि।
हे भदन्त ! संवेगेन-नरसुरसुखपरिहारेण मोक्षमुखमात्राभिलाषः संवेगः । यद्वा-धर्माद्यनुरागरूपः शुभाध्यवसायविशेषः संवेगः । तथा चोक्तम्
तत्थ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते ।
साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥१॥ यद्वा-जिनवचनभावितान्तःकरणता संवेगः, यद्वा-भवविरागः संवेगः, तेन
अन्वयार्थ-(भंते-भदन्त ) हे भगवन् ! (संवेगेणं जीवे किं जणयइ-संवेगेन जीवः किं जनयति ) संवेगसे जीव किस गुणको उत्पन्न करता है ? नरसुख, सुरसुखकी अभिलाषा नहीं करके मात्र मोक्ष सुखकी अभिलाषा होना इसका नाम संवेग है। अथवा धर्मादिकमें अनुराग रूप जो शुभ अध्यवसाय विशेष होता है उसका नाम संवेग है। यही बात अन्यत्र भी कही है
" तथ्ये धर्मे ध्वस्तहिंसा प्रबन्धे, देवे रागद्वेषमोहादिमुक्ते ।
साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलोयोऽनुरागः ॥१॥" हिंसारहित सच्चे धर्म में, रागद्वेष मोहरहित देवमें और सर्वथा परिग्रहरहित सच्चे गुरुमें जो निश्चल अनुराग हो उसे संवेग कहते है ।।
अथवा-जिन वचनोंसे भावित अन्तःकरणताका नाम भी संवेग है। अथवा भवसे विराग होना यह भी संवेग है । उस संवेगसे जीव कोन
तमा प्रथमबोल स॥२१३५ने ४७ छे" संवेगणं " त्याहि !
म-क्याथ-3 जवान ! संवेगेणं जीवे किं जणयइ-संवेगेन जीवः किं કાનથતિ સંવેગથી જીવ કયા ગુણને ઉત્પન્ન કરે છે? નરસુખ, સુરસુખની અભિલાષા ન કરતાં માત્ર મેક્ષ સુખની અભિલાષા થવી એનું નામ સંવેગ છે. એથવા ધર્માદિકમાં અનુરાગરૂપ જે શુભ અધ્યવસાય વિશેષ હોય છે. તેનું નામ સંવેગ છે. આ વાત અન્ય સ્થળે પણ કહેવામાં આવેલ છે –
तथ्ये धर्मे ध्वस्त हिंसा प्रबंधे, देवे रागद्वेषमोहादिमुक्ते। साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः॥१॥"
હિંસા રહિત સાચા ધર્મમાં, રાગદ્વેષ મોહ આદિ દોષરહિત સાચા દેવમાં સર્વથા પરિગ્રહ રહિત સાચા ગુરૂમાં, જે નિશ્ચલ અનુરાગ-પ્રેમ હોય तेन स ४९ छे. ॥१॥
અથવા–જીન વચનોથી ભવિત અંતઃકરણુતાનું નામ પણ સંવેગ છે. અથવા ભવથી વિરાગ થવું એ પણ સંવેગ છે. એ સંવેગથી જીવે કયા ગુણને ઉત્પન્ન કરેલ છે?
उत्तराध्ययन सूत्र :४