Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे
तत्प्रत्ययिका, तां च खलु मिथ्यात्वविशुद्धि - मिथ्यात्वस्य विशुद्धिः - विशोधनं सर्वथा क्षयस्त, कृत्वा दर्शनाराधकः- दर्शनस्य - प्रसङ्गवशात् क्षायिकसम्यक्त्वस्य, आराधकः-निरतिचार- पालको भवति । तेनापि को गुणःस्यादित्याशङ्क्याह' दंसण विसोहीए' इति । विशुद्धया = अत्यन्त निर्मलया दर्शनविशुद्धया = दर्शनस्य - सम्यक्त्वस्य विशुद्ध्या - दर्शनाचारपरिपालनाद् विशिष्टशुद्धद्या च एककः - कोsप्येकः, अस्ति =भवति, न तु साधारणो जनस्तथाविधो भवतीत्यर्थः । स च तादृशदर्शन विशुद्धिसंपन्नः तेनैव भवग्रहणेन सिध्यति । यस्मिन् जन्मनि दर्शनस्य तथा विधाशुद्धिस्तस्मिन्नेव जन्मनि सिद्धिगतिं प्राप्नोति यथा मरुदेवीस्वामिनी । अथ यस्तु कश्चिद् आयुषोऽल्पत्वादवशिष्टकर्मा शत्वेन तेनैव भवग्रहणेन न सिध्यति, किन्त्वसौ विशुद्धया दर्शनविशुद्धया तृतीयं पुनर्भवग्रहणम् - अन्यजयिकां च खलु मिथ्यात्वविशुद्धिं कृत्वा - दर्शनाराधको भवति ) उससे कषाय क्षय है प्रत्यय - निमित्त - जिसका ऐसी मिथ्यात्व विशुद्धि करके यह जीव क्षायिक सम्यक्त्वका निरतिचार पालनेवाला बन जाता है। (दंसण चिसोहिए य णं विसुद्वाए-दर्शनविशुद्धया च खलु विशुद्धया) विशुद्ध अत्यन्त निर्मल- उस दर्शनकी विशुद्धिसे - दर्शनाचार के परिपालनसे विशिष्ट हुई शुद्धिसे ( अत्थे गइए तेणेव भवग्गणं सिज्झई-अस्ति एककः तेनैव भवग्रहणेन सिध्यति ) कोई एक जीव ऐसा होता है कि जो उसी भवसे सिद्विगतिको प्राप्त करता है । परन्तु ( विसोहिए णं चिसुद्धा तच्च पुणो भवग्गणं नाइकमइ = विशोध्या च खलु-विशुद्धया तृतीयं पुनर्भवग्रहणं नातिक्रामति) जो जीव आयुष्यके अल्प रह जाने के कारण कुछ कर्म अवशिष्ट रहनेसे यदि उसी भवमें मोक्ष नहीं जा सके तो वह उत्कृष्ट दर्शन विशुद्धि के प्रभावसे तीसरे भवको तो नहीं मिच्छत्तविसोहि कारण दंसणाराहए भवइ-तत्प्रत्ययिकां च खलु मिथ्यात्वविशुद्धिं कृत्वा दर्शनाराको भवति नाथी उपाय। क्षय थाय छे. प्रत्यय-निमित्त मेनु એવું મિથ્યાત્વ વિશુદ્ધિ કરીને આ જીવ ક્ષાયિક સમ્યકત્વના નિરતિચાર પાળવા बाजा मनी लय छे. दंसणविसोहिए य णं विशुद्धाए - दर्शनविशुद्धया च खलु વિશુદ્ધા વિશુદ્ધ-અત્યંત નિર્મળ એ દનની વિશુદ્ધતાથી દશનાચારના પરિ चालनथी विशिष्ट थयेस शुद्धिथी अत्थेगइए तेणेव भवग्गहेणं सिज्झइ-अस्ति एकक : तेनैव भवग्रहणेन सिध्यति । शेड व सेवा होय हे है ? शोन लवथी सिद्धिगतिने आप्त उरी से छे. परंतु विसोहिए य णं विसुद्धाए तच्यं पुणो भवहणं नाइकमइ - विशोध्या च खलु विशुध्या तृतीयं पुनर्भवग्रहणं नातिक्रामति જે જીવ એછી આયુષ્યના કારણે કેટલાંક કમ અવશિષ્ટ રહેવાથી જો એજ ભવમાં મેાક્ષને પ્રાપ્ત ન કરી શકે તા તે ઉત્કૃષ્ટ દર્શન વિશુદ્ધિના પ્રભાવથી
२००
"
उत्तराध्ययन सूत्र : ४