Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २९ संवेगादि त्रिसप्ततिपदार्थनामानि दियनिग्गहे ६३, घाणिदियनिग्गहे ६४, जिभिदियनिग्गहे ६५ फासिंदियनिग्गहे ६६, कोहविजए ६७, माणविजए ६८, माया. विजए ६९, लोहविजए, ७०, पेजदोसमिच्छादंसणविजए ७१, सेलेसी ७२, अकम्मया ७३ ॥
छाया-तस्य खलु अयमर्थ एवमाख्यायते, तद् यथा-संवेगः १, निर्वेदः २, धर्मश्रद्धा ३, गुरुसार्मिकशुश्रूषणता ४, आलोचनता ५, निन्दनता ६, गहणता ७, सामायिकं ८, चतुर्विंशतिस्तवः ९, वन्दनं १०, प्रतिक्रमणं ११, कायोत्सर्गः
भगवान महावीरने इस सम्यक्त्वपराक्रम नामक अध्ययनमें कौनसा अर्थ प्ररूपित किया है, इस प्रकार शिष्यकी जिज्ञासाके समाधान निमित्त सूत्रकार कहते हैं-'तस्सणं' इत्यादि ।
अन्वयार्थ-(तस्सणं अयमढे एवमाहिज्जइ-तस्य खलु अयं अर्थः एवं आख्यायते ) भगवान महावीर तीर्थकर श्रीवर्धमानस्वामीने सम्यक्त्व पराक्रम नामक अध्ययनका यह वक्ष्यमाण अर्थ तिहत्तर बोलोंसे इस प्रकार कहा जाता है (तं जहा-तत् यथा) वे तिहत्तर बोल इस तरह है
१ (संवेगे-संवेगः) संवेग२ (नव्वेए-निर्वेदः ) निर्वेद ३ (धम्मसदाधर्मश्रद्धा) धर्मश्रद्धा ४ गुरुसाहम्मिय सुस्सूसणया-गुरुसाधर्मि शुश्रूषणता) गुरु और साधर्मिकोंकी सुश्रूषणता ५(आलोयणया-आलोचनता) आलोचनता ६(निंदणा-निन्दना) निन्दनता ७(गरिहणया-गर्हणता)गर्हणता ८(सामा. इए-सामयिक) सामायिक९ (चउव्वीसथए-चतुर्विंशतिस्तवः) चतुर्वि
ભગવાન મહાવીરે આ સમ્યકત્વ પરાક્રમ નામના અધ્યયનમાં કેવો અર્થ પ્રરૂપિત કરેલ છે ? આ પ્રકારની શિષ્યની જીજ્ઞાસાના સમાધાન નિમિત્ત સૂત્ર१२ ४ छ-" तस्सणं" छत्याहि ! ____मन्याथ-तस्सणं अयमटे एवमहिजइ-तस्य खल्ल अयं अर्थः आख्यायते ભગવાન મહાવીર તીર્થકર શ્રી વર્ધમાનસ્વામીએ સમ્યકત્વ પરાક્રમ નામના અધ્યयनन मा १क्ष्यमा मथ तांते२ (७३) मा मा प्रभाव छे तं जहा-तद्यथा ताप्रमाणे सतावत छ. अर्थात तांतर मास । प्रभारी छ-1 संवेगे-संवेगः सवन, २ निव्वेए-निर्वगः निवे, 3 धम्मसद्धा-धर्मश्रद्धा धर्ममा श्रद्धा, ४ गुरुसाहम्मिय सुप्सूसणया-गुरुसाधर्मिक सुश्रूषणता गुरुधामि प्रत्ये सुश्रूषाता, ५ आलोयणया-अलोचनता मासायनता, ६ निंदणा-निन्दनता निन्नता, ७ गरिहणयागर्हणता यता, ८ सामाइए-सामायिक सामायि४, ६ चउव्वीसत्थए-चतुर्विउ० २५
उत्तराध्ययन सूत्र :४