Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ०२८ कस्य यथाख्यातचारित्रं भवति ? १८१ कषायो यस्मिंस्तत् सूक्ष्मसंपरायम् । अत्र छन्दोभङ्गनिवारणार्थ पदमध्येऽपि ' तह' इति पदं निक्षिप्तम् । इदं च क्षपकश्रेण्युपशमश्रेण्योर्लोभाणु वेदनसमये स्यात् , अस्या गाथाया अनन्तरगाथया सह सम्बन्धः ॥३२॥
यथाख्यातचारित्रं कषायवर्जितस्य भवतीत्याहमूलम्-अकसाय महक्खायं, छउँमत्थस्स जिणस वा ।
एयं चयरित्तकरं, चारित्तं होई आहियं ॥३३॥ छाया-अकषायम् यथाख्यातं, छमस्थस्य जिनस्य वा ।
एतत् चयरिक्तकरं, चारित्रं भवति आख्यातम् ॥३३॥ टीका-'अकसायम्' इत्यादि।
तथा-अकषाय-क्षपितोपशमितकषायावस्थायां समुत्पन्नत्वादविद्यमानकषाय, तत्र कषायकार्याभावादितिभावः । यथाख्यातम्-जिनोक्तस्वरूपमनतिकान्तम् , अकषायमिति यथाख्यातस्य विशेषणम् । इदं छद्मस्थस्योपशान्त-क्षीणमोहाख्य गुणस्थानद्वयवर्तिनो, जिनस्य वा केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनो सूक्ष्म हो जाता है उसका नाम सूक्ष्मसांपराय चारित्र है। यह चारित्र उपशमश्रेणी एवं क्षपकश्रेणीमें लोभाणुवेदनके समयमें होता है ।। ३२॥
यथाख्यातचारित्र कषायवर्जितको होता है सो कहते हैं'अकसाय०' इत्यादि।
अन्वयार्थ-(अहक्खायं अकसायं-यथाख्यातम् अकषायम्) यथाख्यातचारित्र कषायकी क्षपित और उपशमित अवस्थामें होने के कारणसे अकषाय स्वरूप कहा गया है । इस चारित्रमें कषायजन्य कोई भी कार्य नहीं होता है । यह चारित्र ( छ उमत्थस्स वा जिणस्स-जद्मस्थस्य वा जिनस्य) छद्मस्थ-उपशान्तमोह, क्षीणमोह इन ग्यारहवें और बारहवें गुणस्थान
ભકષાય સૂક્ષ્મ બની જાય છે તેનું નામ સૂકમ સાંપરાય ચારિત્ર છે. આ ચારિત્ર ઉપશમ શ્રેણી અને ક્ષપકશ્રેણીમાં લેભાગુ વેદનના સમયમાં થાય છે. જે ૩૨ છે
यथाज्यात यास्त्रि षाय १०तने थाय छेतेन छ-"अकसाय" त्या
अन्वयार्थ-अहक्खायं अकसायं-यथाख्यातम् अकषायम् यथाव्यात यात्रि કષાયના ક્ષેપિત અને ઉપશમિત અવસ્થામાં થવાના કારણથી અકષાય સ્વરૂપ કહેવામાં આવેલ છે. આ ચારિત્રમાં કષાયજન્ય કઈ પણ કાર્ય થતું નથી.
। यास्त्रि छ उमत्थस्स वा जिणस्स-छद्मस्थस्य वा जिनस्य ७३२५ 8५शांत भोस, ક્ષિણ મેહ, એવા અગ્યારમા અને બારમા ગુણસ્થાન વતી જીને, તથા सयाजवणी मन मयेागवणीने थाय छे. एयं-एतत् मा पांये नु
उत्तराध्ययन सूत्र:४