Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०८
___उत्तराध्ययनसूत्रे षण्मासं यावन्निरशनो विहृतवान् । तक्किमहमपि निरशने शक्तोऽस्म्येतावत्कालं स्थावमुतनेति? एवं पञ्चमासादिकमपि यावनमस्कारसहितं तावत्परिभावयेत्। उक्तंच
" चिंते चरमे उ, किं तवं काहं ? ।
छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा "॥ छाया---चिन्तयेत् चरमे तु, किं तपः करिष्यामि ? ।
षण्मास्या एकदिनादिहानिः, यावत्पौरुषी नमस्कार सहितं वा ॥” इति । इत्थं चिन्तयित्वा तु पुनः कायोत्सर्ग पारयित्वा समाप्य ततस्तु गुरुं वन्देत यथा पर्यायं वन्दनां कुर्यात् ॥५१॥
पूर्वगाथोत्तरार्दोक्तार्थमनुवदन् सामाचारी विशेषमाहमूलम्.-पारियकाउस्सग्गो, वंदित्ताण तओ गुरुं ।
तवं संपविजिता, करिज सिद्धाण संथवं ॥५२॥ (तत्थ-तत्र ) कायोत्सर्गमें स्थित मुनि (विचिंतए-विचिन्तयेत् ) चिन्तन करे । महावीर भगवान तो छह महीने तकका तप करते थे तो क्या मैं भी इसी तरह इतने समय तक अथवा इससे कम यावत् नौकारसी तकका तप कर सकता हूं या नहीं ? इस प्रकार अपनी शक्तिकी तुलना करे। कहा भी है--"चिंते चरमे उ किं तवं काहं ।
छम्मासा मेकदिणादिहाणि जा पोरिसी नमोवा ॥" काउसगके अंतमें ऐसा चिंतन करे कि "मैं किस प्रकारका तप कर सकता हूं क्या छम्मासी तप कर सकता हूं या एक दिन कम छम्मासी यावत् क्या नोकारसी कर सकता हूँ?" । पश्चात् (काउस्सगंतु पारित्ताकायोत्सर्ग पारयित्वा) कायोत्सर्ग पार कर गुरु महाराजको वंदना करे।।५१॥
योत्सनमा स्थित मुनि विचिंतए-विचिंतयेत् थितन ४२. मडावी२ सापान તે છ મહિના સુધી તપ કરતા હતા તે શું હું પણ એ પ્રમાણે એટલા સમય સુધી અથવા એનાથી ઓછા સમય સુધી યાવત નૌકારસી સુધી તપ કરી શકું કે નહીં ? આ પ્રમાણે પિતાની શક્તિની તુલના કરે. કહ્યું પણ છે –
"चिंते चरमे उ किं तवं काहं ।
छम्मासा मेकदिणादिहाणि जा पोरिसी नमोवा ॥" કાર્યોત્સર્ગના અંતમાં એવું ચિંતવન કરે કે, “હું કયા પ્રકારનું તપ કરી શકું છું. શું છમ્માસી તપ કરી શકે અથવા તે એક દિવસ ઓછો छमासी यावत शुनीरसी ४३री शर्छ ? पछी काउत्सगं तु पारिता-कायोत्सर्ग तु परित्वा अयोत्सर्ग पाणीने शुरुमडाराने पन। अरे. ॥५१॥
उत्तराध्ययन सूत्र:४