Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २७ शठतास्वरूपवर्णनम् योजिताः शकटस्थितान् जनान् क्लेशयन्ति, गन्तव्यस्थाने च न गच्छन्ति । तथैव दुश्शिष्या अपि आचार्येण धर्मयाने योजिता आचार्य क्लेशयन्ति । संयमक्रियाऽनुष्ठानात् स्खलिता भवन्ति । न च खलु ते मुक्तिस्थाने गच्छन्तीति ।।८।।
धृतिदुर्बलखमेव तेषां स्पष्टयितुमाहमूलम्--इडिगौरविए एंगे, एंगेत्थ रसगारवे ।
सायांगारविए एंगे, एंगे सुचिरकोहणे ॥९॥ छाया-ऋद्धिगौरविक एकः, एकोऽत्र रसगौरवः ।
सात गौरविक एकः, एकः सुचिरक्रोधनः ॥ ९ ॥ टीका-'इड्डीगारविए' इत्यादि।
एकः कश्चित् ऋद्धिगौरविको ऋद्धया गौरवम्-ऋद्धिगौरवं, तदस्त्यस्येति ऋद्धिगौरविको भवति । अयं भावः- मम श्रावका आढया वश्याः, मम पात्रं वस्त्रा
भावार्थ-जिस प्रकार दुष्ट बैल गाड़ीमें जोतने पर शकटस्थित मनुष्योंको खेदखिन्न करते हैं, और गन्तव्य स्थान पर नहीं पहुंचते हैं उसी तरह दुष्ट शिष्य भी आचार्य द्वारा धर्मरूप यानमें नियुक्त किये जाने पर स्वयं उस धर्मयानके संचालक आचार्यको पीडित किया करते हैं तथा संयम क्रियानुष्ठानसे पतित हो जाते हैं । इसलिये वे मुक्ति स्थानमें नहीं पहुंचते हैं ॥ ८ ॥
अब उनकी धृति दुर्बलताको बताते हैं 'इडी' इत्यादि ।
अन्वयार्थ-कोई (एगे-एकः) एक साधु (इडि गारविए-ऋद्धि गौरविकः) मेरे श्रावक धन संपन्न हैं तथा मेरी बातको मानते हैं। मेरे
ભાવાર્થ-જે પ્રમાણે દષ્ટ બળદ ગાડીમાં જોડવાથી ગાડી ચલાવનાર સારથીને ખેદખિન્ન કરે છે અને જે રસ્તે જવાનું હોય ત્યાં ચાલતાં અવળે રસ્તે ગાડીને ખેંચી જાય છે એવી જ રીતે દુષ્ટ શિષ્ય પણ આચાર્ય–તરફથી સમજાવવામાં આવતા ધર્મધ્યાન અને એને એ ધર્મધ્યાન શીખવામાં પ્રેરણું કરાતી હોય છે ત્યારે એ તરફ દુર્લક્ષ સેવીને ઉલટ આચાર્યને પીડિત કરતા હોય છે. તેમજ સંયમક્રિયા તુષ્ઠાનથી પતિત બની જાય છે. આ કારણે તે મુકિત સ્થાનમાં પહોંચતા નથી. ૮
वे माप शिष्यनीति जताने मतापामा माछ-"इड्ढी" त्या !
अन्वयार्थ - एगे-एकः मे साधु इडिगारविए-ऋद्धिगौरविकः મારા શ્રાવક ધનસંપન્ન છે, અને મારી વાતને માને છે, મારાં વસ્ત્ર પાત્રાદિક
उत्तराध्ययन सूत्र:४