Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१४६
उत्तराध्ययनसूत्रे दव्वं पज्जवविजुयं, दवविउत्ता य पज्जवा णत्थिः ।
उप्पायट्टिइभंगा, हंदि दवियलक्खणं एणं ॥ १॥ ६ ॥ छाया-द्रव्यं पर्यववियुतं, द्रव्यवियुक्ताः पर्यवा न सन्ति ।
उत्पाद-स्थिति-भङ्गाः, हंदि द्रव्यलक्षणमेतत् ॥ १॥ ‘गुणानामाश्रयो द्रव्यम्' इत्युक्तं, तत्र द्रव्यं कतिविधम् ? ज्ञत्याशङ्क्याहमूलम्-धम्मो अहम्मो आगांसं, कालो पोग्गलजंतवो ।
एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहि ॥७॥ छाया-धर्मोऽधर्म आकाश, कालः पुद्गला जन्तवः ।
एष लोक इति प्रज्ञप्तः, जिनवरदर्शिभिः ॥७॥ टीका-'धम्मो अहम्मो' इत्यादि
धर्म-धर्मास्तिकायः, अधर्म:=अधर्मास्तिकायः, आकाशम् आकाशास्तिकायः काल:-अद्धा, समयात्मकः, पुद्गलजन्तवः = पुद्गलास्तिकायः, जीवास्तिकायः, एतानि द्रव्याणि ज्ञेयानि । प्रसङ्गतो लोकस्वरूपमप्याह-'एस' इति । एषः= उसका स्वरूप शबलमणिकी तरह अथवा चित्र पतङ्गकी तरह माना गया है। क्यों कि न वह अकेली पर्याय स्वरूप है और न अकेली गुण स्वरूप है । कहा भी है
पर्यायसे रहित अकेला द्रव्य, एवं द्रव्यसे रहित अकेली पर्यायें प्रतीतकोटिमें नहीं आती हैं। अतः यह द्रव्य उत्पाद व्यय एवं ध्रौव्यसे युक्त माना गया है ॥६॥
द्रव्यके प्रकारोंको सूत्रकार कहते हैं-'धम्मो' इत्यादि।
अन्वयार्थ-(धम्मो अधम्मो आगास कालो पोग्गल जंतवो-धर्म: अधर्मः आकाशं कालः पुद्गला जन्तवः) धर्मास्तिकाय, अधर्मास्तिकाय, आकाशास्तिकाय, काल, पुद्गलास्तिकाय, एवं जीवास्तिकाय ये द्रव्य हैं। ये અથવા ચિત્ર પતંગની માફક માનવામાં આવેલ છે. કેમકે, ન તે તે એકલી પર્યાય સ્વરૂપ છે અથવા તે ન એકલી ગુણસ્વરૂપ છે. કહ્યું પણ છે
પર્યાયથી રહિત એકલું દ્રવ્ય, અને દ્રવ્યથી રહિત એકલી પર્યાય પ્રતીત કેટીમાં આવતાં નથી. આથી આ દ્રવ્ય ઉત્પાદ વ્યય અને ધ્રૌવ્યથી યુક્ત मानवामा मावत छ. ॥ ६॥
द्रव्यन प्राशन सूत्र॥२ मताव छ-“ धम्मो "-त्यादि।
सन्वयार्थ-धम्मो अधम्मो आगासं कालो पोग्गल जंतवो-धर्मः अधर्मः आकाशं कालः पुद्गला जन्तवः धारिताय, मास्तिय, शास्ति४ाय, કાળ, પુદગલાસ્તિકાય, અને જીવાસ્તિકાય આ છ દ્રવ્ય છે. એ દ્રવ્ય જેનામાં જઈ
उत्तराध्ययन सूत्र:४