Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २८ सूत्ररुचिवर्णनम् च अपगतं-नष्टं भवति । अपगतशब्दश्च लिङ्गविपरिणामेन रागादिभिः प्रत्येक संबध्यते । तस्य रागद्वेषमोहाज्ञानरहितस्य सर्वज्ञस्य भगवतस्तीर्थंकरस्य, आज्ञयाप्रवचनरूपा, रोचमानः-जीवादितत्त्वं तथेति प्रतिपद्यमानः, यद्वा-इह देशतोऽपगतं गम्यते, यस्य रागो देशतोऽपगतः, यस्य द्वेषोऽपि देशगतोऽपगतः, यस्य मोहोऽपि देशतोऽपगतः, यस्य अज्ञानं देशतोऽपगतम् , एतेषामपगमात् , प्रतनुरागद्वेषमोहाज्ञानवतां छमस्थानामाचार्यादीनाम् आज्ञायां-उपदेशे तथाविधा आचार्याजिनवचनं प्रमाणीकृत्य विहरन्ति, अतस्तदुपदेशे यः खलु रोचमान इत्यन्वयः । यद्वा-यस्य देशतो रागादिकमपगतं तद्वयपगमात् रागद्वेषमोहाज्ञानानि प्रतनूनि जातानि, अतएव यो गुर्वादीनाम् , आज्ञायाम्-उपदेश एव रोचमानः, इत्यन्वयः । यो भवति, स खलु-निश्चयेन आज्ञारुचिर्नाम आज्ञारुचिरिति मन्तव्यः । आज्ञायां रुचिर्यस्य स आज्ञारुचिः, 'नाम' इति स्वीकारार्थकम् ॥ २० ॥
देषः मोहः अज्ञानम् ) राग, द्वेष-अप्रीति, एवं मोहनीय कर्म तथा अज्ञान (अवगयं होइ-अपगतं भवति) दूर हो गया है ऐसे रागद्वेष आदिसे रहित उस सर्वज्ञ प्रभुकी (आणाए-आज्ञया) आज्ञासे- प्रवचनरूप आदेशसे (रोयंतो-रोचमानः) जो ऐसा मानता है कि 'ये जीवादिक तत्व सत्य है असत्य नही है ' (सखलु-सखलु) वह (आणाई नाम-आज्ञारु चिर्नाम ) आज्ञरूचि नामका सम्यग्दर्शन है। अथवा जिसके राग द्वेष, मोह एवं अज्ञान एक देशसे भी नष्ट हो गये हैं एसे सूक्ष्म राग द्वेष मोह एवं अज्ञान युक्त छद्मस्थ आचार्यादिकोंके उपदेशमें जो ऐसा मानता है कि 'ये जीवादिक तत्त्व सत्य है असत्य नहीं हैं ' अथवा जिस श्रद्धालु के राग, द्वेष, मोह एवं अज्ञान कृश हो चुके हैं इसलिये जो गुर्वादिकके
अज्ञानम् , द्वेष, अप्रीति भने भाडनीयम तथा सज्ञान अवग होइअवगतं भवति ६२ 25 गयेस छ. सेवा रागद्वेष माहिथी २हित ते सर्वज्ञ प्रभुनी आणाए-आज्ञया माशामा प्रत्यन३५ माहेशथी रोयंतो-रोचमानः २ मेम भान छ है, "240 3 तत्व सत्य छ, असत्य नथी." स खलु-स खल्ल ते मा अणारई नाम -आज्ञारुचिर्नाम माज्ञा३थि नामनु सभ्यशिन छ. अथवा જેનાં રાગદ્વેષ, મોહ અને અજ્ઞાનના એક દેશથી પણ નાશ પાનેલા છે એવા સમ રાગદ્દેશ અને અજ્ઞાનયુકત છદ્મસ્થ આચાર્ય આદિકના ઉપદેશમાં મક્કમ રહીને જે એમ માને છે કે, “આ જીવાદિક તત્વ સત્ય છે, અસત્ય નથી. છ અથવા જે શ્રદ્ધાળુના રાગ, દેશ, મેહ અને અજ્ઞાન ઘટી ગયેલ છે આ કારણે
उत्तराध्ययन सूत्र:४