Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २८ कियारुचि संक्षेपरुचि वर्णनं च
१६७ टीका---' दव्वाणं' इत्यादि। .
द्रव्याणां-धर्मास्तिकायादीनां, सर्वभावाः एकत्वपृथक्त्वादिसमस्तपर्यायाः, तत्र-एकत्वम्-" धम्मत्थिकाए धम्मत्थिकायस्सदेसे इत्यादि, पृथक्त्वम्-"धमथिकायस्स पएसा" इत्यादि, ते सर्वप्रमाणे प्रत्यक्षादिभिः सर्वैः प्रमाणैः, तथासर्वैर्नयविधिभिः-नैगमादिभिर्नयभेदैश्च यस्योपलब्धाः, प्रत्यक्षादीनां मध्ये यत्र यस्य व्यापारस्तेनैव प्रमाणेन ज्ञाता भवन्ति, स विस्ताररुचिरिति ज्ञातव्यः ॥ २४ ॥
अष्टमं क्रियारुचिमाहमूलम्-दसण नाण चरित्ते, तव-विणए सच्च-समिइ-गुत्तीसु।
जो किरिया भावरुई, सो खलु किरियारुई नाम ॥२५॥ अब सातवें विस्ताररुचि सम्यक्त्वको कहते हैं- 'दव्वाणं' इत्यादि ।
अन्वयार्थ-(दव्वाणं सव्वभावा-द्रव्याणां सर्वभावाः) धर्मास्तिकायादिद्रव्योकी एकत्व पृथत्त्व आदि समस्त पर्याय उसमें एकत्त्व अर्थात् एकवचनरूप, जैसे-"धम्मत्थिकाए धम्मत्थिकायस्स देसे" इत्यादि । तथा पृथक्त्व अर्थात् बहुवचनरूप, जैसे-"धम्मत्थि कायस्स पएसा" इत्यादि। इस प्रकार सर्वपर्याये समस्तप्रमाणों द्वारा तथा (सव्वाहिं नयविहिहि यसर्वै नयविधिभिश्च ) समस्त नैगमादिनयों द्वारा (जस्स उवलद्धा-यस्य उपलब्धाः) जिस में ज्ञात होती हैं उसका नाम (वित्याररुइत्तिनायचोविस्ताररुचिरितिज्ञातव्यः) विस्ताररुचि है। ___जो द्रव्य जिस प्रमाण आदिके द्वारा तथा नैगमादि नयों द्वारा ज्ञात होने के योग्य हैं उन्हें उसी प्रमाण आदि द्वारा जानना इसका नाम विस्ताररूचि है ॥ २४ ॥
डवे सातभी विस्ता२३थि सभ्यपन ४ छ-" दव्वाणं " त्या
मन्वयार्थ-दव्वाणं सव्वभावा-द्रव्याणां सर्वभावाः धर्मास्तियाहि द्रव्योनी २४.१, पृथप मासिमरतायातमा समर्थात ४१यनरम-'धम्मस्थि काए धम्मत्थिकायस्स देसे' त्याहिपृथप अात्महुपयन३५२म 'धम्मत्थिकायस्स पएसा' मावी रीते समस्त पयायो समस्त प्रमाणे वा तथा सव्वपमाणेहिं-सर्व. प्रमाणः समस्त प्रमाथी तथा सव्वाहिं नयविहिहिय-सर्वैनयविधिभिश्च समस्त नेपालि नये। वा२। जस्स उवलद्धा-यस्य उपलब्धाः नाम हेमाय छ मेनु नाम वित्थाररुइत्ति नायव्वो-विस्ताररुचिरिति ज्ञातव्यः विस्त॥२ ३थि छे.
જે દ્રવ્ય જે પ્રમાણ આદિ દ્વારા તથા નિગમ આદિ નો દ્વારા જ્ઞાત થવાને ગ્ય છે તેને એજ પ્રમાણ આદિ દ્વારા જાણવું તેનું નામ વિસ્તારરૂચિ છે ૨૪
उत्तराध्ययन सूत्र:४