Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१७४
उत्तराध्ययनसूत्रे मोक्षः सकलकर्मक्षयरूपः, नास्ति न भवति । अमोक्षस्य अक्षपितकर्मणः निर्वाणंसीद्धिगतिः, नास्ति न भवति ।
तदत्र पूर्वमत्रेण मोक्षहेतोश्चारित्रस्य सम्यक्वाऽभाव एव भवनं तन्माहात्म्यमुक्तम् , अनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तर गुणा न भवन्तीति, प्रतिबोधितम् ॥३०॥
सम्यक्त्वस्याष्टविधाचारान् पाहमूलम्-निस्संकिय निकंखिय, निव्वैितिगिच्छा अमूढदिट्ठीये।
उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ॥३१॥ छाया-निःशङ्कितं निष्कासितं, निर्विचिकित्सम् अमूढदृष्टिश्च ।
उपबृंहास्थिरीकरणे, वात्सल्य प्रभावने अष्टं ॥ ३१ ॥ टीका-'निस्संकिय' इत्यादि।
निःशङ्कितं-शङ्कितं-शङ्कनं देशतः सर्वतश्च शङ्कारूपं, तद्भावो निःशङ्कितम् १, तथा - निष्कासितं = कासितं काङ्क्षणं, अन्यान्यदर्शनाभिलापरूप तदभावो नस्थि-अमोक्षस्य निर्वाणं नास्ति) जबतक सकलकर्मों का नाश नहीं होता है तबतक उस अमोक्ष-अमुक्त जीवको सिद्धिगतिका लाभ नहीं होता है।
पूर्व सूत्र द्वारा सूत्रकारने मोक्षके हेतु भूत चारित्रका सम्यक्त्वके सद्भावमें ही सद्भाव कहा है यही सम्यक्त्वका माहात्म्य है। तथा इस सूत्र द्वारा सम्यक्त्वके अभावमें उत्तरोत्तर गुण नहीं होते हैं यह कहाहै॥३०॥
अब सम्यक्त्वके आठ आचारोंको सूत्रकार कहते हैं'निस्संकिय' इत्यादि। __ अन्वयार्थ-निःशंकित१, निष्कांक्षित २, निर्विचिकित्सा३, अमूढदृष्टि४, उपहा५, स्थिरीकरण६, वात्सल्य७, एवं प्रभावना८, ये आठ आचार हैं। (निस्संकियं-निःशङ्कितम् ) जिनेन्द्र प्रतिपादित तत्त्वोंमें एकदेश अथवा ५५५ अडए थये छ. अमोक्खस्स निव्वाण नत्थि-अमोक्षस्य निर्वाण नास्ति न्या સુધી સઘળા કર્મોને નાશ થતો નથી ત્યાં સુધી એ અમુકત જીવને સિદ્ધ ગતિને લાભ થતું નથી.
આગલા સૂત્ર દ્વારા સૂત્રકારે મોક્ષના હેતુભૂત ચારિત્રને સમ્યકત્વના સદભાવમાં જ સદુભાવ બતાવેલ છે. આજ સમ્યકત્વનું મહામ્ય છે. તથા આ સૂત્ર દ્વારા સમ્યકત્વના અભાવમાં ઉત્તરોત્તર ગુણ હોતા નથી એ બતાવેલ છે.
अव सभ्यत्वना मा मायाराने सूत्र४२ मताव छ-"निस्स किय" त्याह.
अन्वयार्थ --नि:ति, १ नि०४iक्षित, २ निवियित्सिा , 3 मभूढ दृष्टी, ૪ ઉપખંહા, ૫ સ્થિરીકરણ, ૬ વાત્સલ્ય, ૭ અને પ્રભાવના, ૮ આ આઠ मायार छ. निस्संकियं-निःशङ्कितं नेन्द्र प्रतिपादित तत्वामहेश अथवा
उत्तराध्ययन सूत्र :४