Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ. २८ चारित्ररूपमोक्षमार्गभेदवर्णनम्
१७७ इत्थं ज्ञानं दर्शनं चेतिद्वयं मोक्षमार्गमुक्त्वा चारित्ररूपं मोक्षमार्ग प्रतिबोधयितुं तद्भेदमाहमूलम्-सामोइयत्थ पंढमं, छेदोवट्ठावणं भवे बिइयं ।
परिहारविसुद्धीयं, सुहुमं तह संपरायं च ॥३२॥ छाया-सामायिक मत्र प्रथम, छेदोपस्थापनं भवेद् द्वितीयम् ।
परिहारविशुद्धिकं, सूक्ष्म तथा संपराय च ॥३२॥ टीका-'सामाइय' इत्यादि
अत्र-चारित्रे, प्रथमं सामायिक-समः समत्वं-समशब्दस्यात्र भाव प्रधाननिर्दिष्टत्वात् , तच्च - समन्वभावरूपम् । रागद्वेषरहित-आत्मपरिणामः, सर्वेषु जीवेषु स्वात्मसाम्यभावनरूपः तस्याऽऽयः प्राप्तः समायः प्रवर्धमानशारदचन्द्र__इस प्रकार दर्शन और ज्ञानको मोक्षमार्गरूप कहकर अब मूत्रकार चारित्ररूप मोक्षमार्ग कहते हैं-'सामाइयत्थ' इत्यादि। __ अन्वयार्थ-(अत्थ-अत्र)-यहां चारित्ररूप मोक्षमार्ग, सामायिक ( पढमं सामाइयं-प्रथमं सामायिकम् ) पहला सामायिक १ (बीइयं छेदोवढावणंद्वितीयं छेदोपस्थापनम् ) दूसरा छेदोपस्थापन२ (परिहार विसुद्धीयं-परिहारविशुद्धिकम् ) तीसरा परिहार विशुद्धिक, ३ तथा ( सू हुमं तरं संपरायं च-सूक्ष्म तथा संपरायं च) चौथा सूक्ष्मसांपराय ४ इस प्रकार चार भेदवाला है। सम शब्दका अर्थ समता है । समता समत्वभावरूप होती है । क्योंकि सम शब्द यहां भाव प्रधान रूपसे निर्दिष्ट हुआ है। रागद्वेष रहित आत्माका परिणाम कहो या समस्त जीवोंमें अपनी आत्माकी समान भावना कहो, ये सम शब्दके ही पर्यायवाची शब्द हैं। इस
આ પ્રમાણે દર્શન અને જ્ઞાનને મોક્ષમાર્ગ રૂપ કહીને હવે સૂત્રકાર यारित्र३५ भाक्ष भाग मतावे छ.-" सामाइयत्थ " त्याहि !
सन्याय-अत्थ-अत्र मी यास्त्रि३५ मोक्ष भाग पढमं सामाइय-प्रथम सामायिकम् पडेलु सामायि४, १. बिइयं छेदोवट्ठावणं-द्वितीयं छेदोपस्थापनम् छेडे।५स्थापन, २ परिहारविसुद्धियं-परिहारविशुद्धिकम् परिहा२ विशुद्धिर, 3 तथा सुहुमं तह संपरायं च-सूक्ष्मं तथा संपरायंच याथु सूक्ष्म सापराय नेहा छ. सम शहना અર્થ સમતા છે સમતા સમત્વ ભાવરૂપ હોય છે. કેમકે, સમ શબ્દ અહીં ભાવ પ્રધાન રૂપથી નિર્દિષ્ટ થયેલ છે. રાગદ્વેષ રહિત આત્માનું પરિણામ કહે કે, સઘળા માં પિતાના આત્માની સમભાના કહ, એ સમ શબદના જ પર્યાય વાંચી શબ્દ છે. એ સમને આય-લાભ એ છે સમાય વૃદ્ધિ પામેલા શરદ પૂર્ણિમાના उ० २३
उत्तराध्ययन सूत्र:४