Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० २८ बीजरुचि अभिगमरुचि वणनं च
टीका-' एगेण' इत्यादि ।
यस्तु एकेन जीवादिपदेन ज्ञातेन, अनेकानि पदानि सप्तम्यर्थे द्वितीया, 'अनेकेषु-बहुषु पदेषु अजीवादिषु' इत्यर्थः, सम्यक्त्वं प्रसरति-सम्यक्त्वरूपः सन् पसरति, सम्यक्त्वम्-रुचिः, आत्मनि रुच्यभेदोपचारादात्मापि सम्यक्त्वमुच्यते रुचिरूपेणात्मनः प्रसरणात् तदभेदोपचारः । कस्मिन् क इव प्रसरति ?, उदके जले तैलबिन्दुरिव यथा जलैकदेशगतोऽपि तैलबिन्दुः समग्रं जलं व्याप्नोति, तथा जीवादितत्त्वेषु तदेकदेशे कस्मिंश्चिदेकस्मिन् जीवे वाऽजीवे वा-अन्यस्मिन् वा तत्त्वे यस्य जीवस्य सम्यक्त्वमुत्पन्नं स जीवस्तथाविधक्षयोपशमादशेषतत्त्वेषुसम्यक्त्ववान् भवति । सः एवं विधः, बीजरुचिरिति ज्ञातव्यः। यथा हि बीजं क्रमेणानेकवीजानां जनकम् ,एवं जीवस्य रुचिर्विषयभेदाद्भिन्नानां रुच्यन्तराणां जनकं भवतीति भावः॥२२॥
अब पांचवें बीजरुचि नामके सम्यक्त्वको कहते हैं—'एगेण' इत्यादि।
अन्वयार्थ—(उदएव्व तेल्लबिंदू-उदके इव तैलबिन्दुः ) जलमें तैल बिन्दुकी तरह ( एगेण-एकेन ) एक पदके जानने मात्रसे (जो-यस्य) जिसकी (सम्मत्त-सम्यक्त्वम् ) श्रद्धारूपरुचि तथाविध क्षयोपशमके वश (अणेगाइं पयाई-अनेकेषु पदेषु ) अनेक पदोमें (पसरइ-प्रसरति) फैल जाती है (सो-सः) वह पुरुष (बीयरुइत्ति नायव्वो-बीजरुचिरिति ज्ञातव्यः) बीजरुचि नामका सम्यक्त्त्ववाला है । जिस प्रकार जलमें प्रक्षिप्त तैलका बिंदु समग्र जलमें फैल जाता है उसी प्रकार जीव अथवा अजीव आदि एक पदार्थ में जिस जीवको सम्यक्त्व उत्पन्न होता है वही सम्यक्त्व अन्य पदार्थों में भी उस जीवको हो जावे तो इसका नाम बीजरुचि सम्यक्त्व है। जैसे बीज-क्रमशः अनेक बीजोंका जनक होता है इसी प्रकार यह जीवकी रुचि विषयभेदसे भिन्न रुच्यन्तरोंकी जनक होती है ॥ २२॥
व पायभी मा०४३थि नामना सभ्यत्पने ४ छ“एगेण" त्याह.
अन्वयार्थ- उदएव्व तेल्लबिंदू-उदके इव तैलबिन्दुः म तेस मिनी भा५४ एगेण-एकेन से पहन तवा भारथी जो-यस्य नी सम्मत्त-सम्यक्त्वम श्रद्धा3५ इथि तथाविध क्षयोपशमना १० अणेगाइं पयाई-अनेकेनि पदानि सन पहोम प्रसरई-प्रसरति ३साय नय छे. सो-सः ते पुरुष बीयरुइत्ति नायव्वोबीजरुचिरिति ज्ञातव्यः माथि नामना सभ्यता छ. २ प्रभारी भi પડેલું તેલનું બિંદુ સમગ્ર જળમાં ફેલાઈ જાય છે. એ જ પ્રમાણે જીવ અથવા અજીવ આદિ એક પદાર્થમાં જે જીવને સમ્યફ વ ઉત્પન્ન થાય છે તેજ સમ્યકત્વ અન્ય પદાર્થોમાં પણ તે જીવને થઈ જાય તે તેનું નામ બીજરૂચિ સમ્યકત્વ છે જેમ બીજ ક્રમશઃ અનેક બીજેને ઉત્પન્ન કરનાર બને છે એજ પ્રમાણે આ જીવની રૂચિ વિષય ભેદથી ભિન્ન રૂચિ અંતરની ઉત્પાદક બને છે. મારા
ઉત્તરાધ્યયન સૂત્ર : ૪