Book Title: Agam 30 Mool 03 Uttaradhyayana Sutra Part 04 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
उत्तराध्ययनसूत्रे चतुर्थ सूत्ररुचिमाहमूलम्-जो सुत्तमहितो , सुंएण ओगाहई उ सम्मत्तं ।
अंगण बहिरेण व, सो सुत्तइत्ति नायव्वो ॥२१॥ छाया-यः सूत्रमधीयानः, श्रुतेन अवगाहते तु सम्यक्त्वम् ।
अङ्गेन बाह्येन वा, स सूत्ररुचिरिति ज्ञातव्यः ॥ २१ ॥ टीका-'जो सुत्तमहिज्जतो' इत्यादि ।
यस्तु सूत्रम् अधीयाना=पठन् , अङ्गेन=आचाराङ्गादिना, बाह्येन वा अनङ्गप्रविष्टेन वा श्रुतेन-शास्त्रेण अधीयमानेन, सम्यक्त्वम् जीवाजीवादितत्त्वे सम्यग् भावरूपं श्रद्धानम् , अवगाहते–माप्नोति, स सूत्ररुचिरिति ज्ञातव्यः ॥२१॥
पञ्चमं बीजरुचिमाहलम्मू-एगण अणेगाइं पयाई, जो पसरई उ सम्मत्तम् ।
उदएंव्व तेल्लंबिंदू, सो बीयरेइत्ति' नायव्यो ॥२२॥ छाया-एकेन अनेकानि, पदानि यः प्रसरति तु सम्यक्त्वम् ।
उदके इव तैलबिन्दुः, स बीजरुचिरिति ज्ञातव्यः ॥२२॥ उपदेशमें रुचि रखता हुआ जीवादिक पदार्थों को सत्य मानता है उसके आज्ञा रुचि नामका समकित होता है ॥२०॥
अब चौथे सूत्ररुचिको कहते हैं-'जो' इत्यादि ।
अन्वयार्थ-(जो-यः) (जो सुत्तमहिज्जंतो-सूत्रमधीयान)सूत्रको पढकर (अंगेण बहिरेण व सुएण-अङ्गेन बाह्येन वा श्रुतेन) उस पठित अंग बाह्य एवं अंगप्रविष्ट सूत्र द्वारा (सम्मत्तं ओगाहई-सम्यक्त्त्वमवगाहते) जीवादिक तत्त्वोंमें श्रद्धारूपरुचिको प्राप्त करता है (सो सुत्तरुइत्ति नायव्यो -स सूत्ररुचिरिति ज्ञातव्यः) उसका नाम सूत्ररुचि सम्यक्त्व है ॥२१॥ જે ગુરુ આદિના ઉપદેશમાં રૂચિ રાખીને જીવાદિક પદાર્થોને સત્ય માને છે. તેને આજ્ઞારૂચિ નામનું સમકિત થાય છે. જે ૨૦ છે
वे याथी सूत्र३थिने ४९ छ-" जो" त्या.
म-क्याथ-सुत्तमहिजतो-सूत्रमधीयानः सूत्रने समान अंगेण बहिरेण व सुएण-अङ्गन बाह्येन वा श्रुतेन से मारा Anna मने मप्रवि सूत्र द्वारा सम्मत्तं ओगाहई-सम्यक्त्वमवगाहते हि तत्वमा श्रद्धा३५ इथिन प्रात ४२ छ. सो सुत्तरुइत्ति नायव्यो-स सूत्ररुचिरिति ज्ञातव्यः तन नाम સત્રરૂચિ સમ્યકત્વ છે. એ ૨૧ છે
उत्तराध्ययन सूत्र:४